________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११८७ ]
सन्ध्याबल पु० सन्ध पायां सन्धयोपलक्षिते रात्रिकाले बलं यम्य । रालो बलयुक्त राजमे ।
[कमेघे च । सन्ध्याम न० सन्धयाकालिकमधमिव । सुवर्णगैरिके । सन्धमाकानिसध्याराग न• सन्धधाया इव रागोऽस्था सिन्दूरे ब्रह्माणि । सन्ध्याराम पु० सन्धयायां तदाख्यभार्या रमते रम-घ । चतुर्मुख सन्न पु. मीदति सद क । पियालवृक्षे अवसने विस्वार्थे कन् । सर्वे . सन्न कद्र प• सन्न एव सन्नकः कर्म | प्रियाल ने खर्वोच सत्रत लि. सम्+नम क्त। प्रगाते, शब्दायमान च । सन्नति स्त्री० सम् +नम-क्तिन् । प्रणाले, ध्वनौ, नम्रतायाञ्च । समद्ध लि. सम्+नह-त । तमन्नाहे कृतवर्मणि, व्य ह रचनयाव:
स्थिते सन्यादौ, आततायिनि, मन्त्रादियुक्त च । सन्नय प० सम्+नी-अच। समहे, पृष्ठस्थिने बले च । मन्त्रहन न० सम् +नह-ल्युट । वर्म ग्रहणे, उद्योगे, सम्यग् बन्धने च। सन्नाह पु० मचाते सम् + नह-घञ् । (सांजोया) धर्मणि । सन्निकर्ष पु०सम्+नि-कृष-धज । मानिध्ये 'महत्तमत्रिकों हि क्षणा
मपि शस्यते” इति पुराणम् । विषयेन्द्रियसम्बन्धे, न्यायमते ज्ञानलक्षणा सामान्य लक्षणायोगजधर्मविशेष.त्म के अलौकिकप्रत्यक्ष
माधने उपायभेदे च । सनिकहंगा न० सम् +नि+कृष-रत्य ट । सबिधाने । सनिकृष्ट त्रिसम्+नि+कृषक । निकटस्थ ] सविध न० सम्+नि+धा-क । नैकश्ये समीपस्थिते लि। सन्निधान न० सम्+नि+पा-ल्युट । नैकश्य, सामीप्य। सन्निधि पु० सम्+नि+धा-कि । सामीये । कर्मणि कि। इन्द्रियवि
घये । कर्म• । साधु निधौ।। सनिपतित लि. सम् + नि-पत-त । मिलिते, उपस्थिते. ते च सन्निपात पु० सम् +नि-पत घञ् । मेलने ‘सन्निपात लक्षणोविधिर
मिमित्त तद्विघातस्य ति" व्या० परि० । क फादिधातवयस्य विजातीयवैषम्यरूपत्रिदोषजे विकारे, नाशे, उपस्थितौ च ।.
For Private And Personal Use Only