________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११४ 1
अर्थपति पु० अर्थानां पतिः इत० । न्टपे, कुवेरे च । अर्थप्रयोग पु० अर्थानां प्रयोगः ६० । याद्यर्थमधमयार्थदानादौ,
___ जिलाभार्थं धमप्रयोगे । अर्थवत् लि. अर्थ : सन्निहितोऽस्य मतप् वत्वम् । सनिहितधने ध
निनि । असनिहितधने तु न मतप किन्सु इनिस्तेन तत्र अर्थी -
त्य व । प्रयोजनपति, अभिधेयवति च ।. अर्थवाद पु० अर्थस्य लक्षणया स्तुत्यर्थ स्थ, निन्द्यार्थस्य वा वाद: यद-क
रणे घञ् । प्रशंसनीयगुणवाचके, निन्दनीयदोषवाचके च शब्द
विशेषे | भावे घअि | सत्कथने । अर्थव्ययज्ञ नि अर्थख धनस्य व्ययं तत्यकार जानाति ज्ञा-क । कि
धनं. कथं, कुत्र, कियत्, कम,वा व्ययितव्यमिति विशेषाभिन्न ।। अर्थशास्त्र न. अर्थस्य भमिधनादेः प्रापक शास्त्रं शाक• त० । नी.
. तिशास्त्र, अभिचारादिकर्मप्रतिपादके शास्त्रे च । श्रींगम पु. अर्थस्य प्रागमः श्रा+गम-घञ् अद्भिः | पाये । अर्थान्तर न० अन्योऽर्थः अर्थान्तर मयुर० त० । अन्यार्थ, न्यायमते
उद्देश्यसिद्धयर्थ प्रयुक्त शब्दसामर्थ्यांदनुद्दिश्यसि धनुकूले वाक्य ।
तस्य प्रतिवादिनोगावने वादिनिग्रहः । अर्थान्तरन्यास पु० प्रकृतार्थसिद्धये अन्यार्थस्य न्यासः । अलङ्कार
प्रसिद्ध अर्थालङ्कारभेदे मा० १० प० । अर्थापत्ति स्त्री० अर्धस्य अनुनार्थस्य आपत्तिः सिभिः ग्रा+
पद-तिन् । जीवतश्चलस्य ग्टहासत्त्व ज्ञानेन वहिःसत्त्वकल्पनादौ, मीमांसकादिमते अनुमानातिरिक्तायां प्रापादकस्यानुपपत्तिनानेनापाद्यय कल्पनायाम्, न्याय मते व्यतिरेकव्याप्तिज्ञानजन्यायामनु.
मितौ, अर्थालङ्कारभेदे च सा०१०प० । श्रर्थक पु० अर्थयते इत्यर्थी याचक: कुत्मितार्थ कन । निद्रागतन्टपा
देर्जागरणार्थ नियुक्ने स्तुतिपाठकादौ । अर्थन् त्रि. अर्य+अस्यर्थ इनि । याचके, सेवके, व्यवहारे-वादिनि
असन्निहितधने धनखामिनि च ।
For Private And Personal Use Only