SearchBrowseAboutContactDonate
Page Preview
Page 1208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org • [११८६ ] सन्धिला स्त्री० सन्त्रि छाति बाक | नद्यां, मदिरायाञ्च । स्वार्थे लच् । खरङ्कायाम् । सन्धिविग्रहाधिकारिन् पु० सन्धिविग्रहेषु व्यधिकरोति व्यधि + 5पाणां सन्धिविग्रहाद्यधिकारिमन्त्रिभेदे पिनि । सन्धिवेला स्त्री० सन्धियुक्ता वेला समयः । अहोरात्र सन्धिसमये । सन्धि हारक त्रु० सन्धिना सुरङ्गया हरति परद्रव्यम् हृ एव सन्धि चौरे । (सिन्ध ल) सन्धुचित वि० सम् + घुच्च क्त । उद्दी पते । सन्धय वि० सम् + धा-यत् । संयोञ्च मेलनीये | सन्ध्या स्त्री० सम्- ध्य-कड डवा | एक रूपकालोत्तरभाविप ररूप कालस्यावकाशे, दिवारात्रस्य मध्यवर्त्ति काले, स च दिवाशेषदण्ड सहितरातिप्रथम (ण्डात्मकः कालः तयोश्चतुर्दण्डात्मककालश्च 'त्रियामां रजनीं प्राहस्यक्काद्यन्त चतुष्टये । गाड़ीनां तदुभे सन्व दिवसाद्यन्नमज्ञिते इति स्मृतिः । अहोरात्रस्य यः सन्धिः सव्य नचलवर्जितः । सा च सभ्वप्रा समाख्यातेति खातिः | सायान े, सन्धयाकाले उपास्य देवताभेदे च । सन्नमुपासते ये तु नियतं शंसितव्रता इति स्मृतिः | 'प्रातः सन्ध्यां ततः कृत्या सौंकल्प ं बुध व्याचदिति स्मृतिः । एतद्विशेषो वाच } 'चत्वार्यांड: सहस्त्राणि वर्षाणान्तु कृतं युगम् । तस्य तावच्छती सन्धप्रा सन् ८ शव प्रकीर्त्तित ‘इत्युक्ते युगसन्धिकाले, नदीभेदे, ब्रह्मपत्नीभेदे च | सन्ध्यांश पु० सन्वप्रायाः सत्ययुगादेरंश: 1 सत्ययुगादेरंशभेदे तत्प्रमायम् सन्वप्रार्थे द्रष्टव्यम् । 'सन्त्रासन्प्रांशसहितं विज्ञेयं चतुर्थगमिति मनुः । सन्ध्याचल पु० 'मन्वयां वशिष्ठः कृतवान् तत्र यस्माद्दिधः सुतः | ततः सन्वप्राचलं नाम तस्य गायन्ति देवता' इत्यतो पनभेदे | सन्ध्यानटिन् सञ्चप्रायां नदति नट- यिनि । शिवे । सन्ध्या पुष्पो स्त्री० सन्वत्रायां उप्यमथाः । जातिवृचे । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only C O
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy