SearchBrowseAboutContactDonate
Page Preview
Page 1207
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८५ ] सन्दी स्त्री० सम् +दो-द गौ डौष । खटायाम् । सन्दौम्य पु० सन्दीप्यतेऽसौ सम्+दोप-कर्त्तरि यत् । मयूर शिखायो । सन्देश पु० सम्+दिश-घञ्। वाचिकार्थकथने वातायाम् । . सन्देशहर पु० सन्देशं हरति अभीष्टस्थानं कथनाय नयति ह-अच । दूते ‘तवय सन्द शहरादिनि' रघुः । ख ल । सन्दे शहारकोऽप्यन । सन्देह पु० सम्। दिह-धज । संशय शब्दस्यार्थे । सन्दोह पु० सम्+दुह-घञ् । समूहे। सम्याग्दोहे च सन्द्राव पु० सम+द्र -धज । पलायने । सन्धा स्त्री सम्+-धा-यड । स्थिती, प्रतिज्ञायाम्, सन्धाने, सुरोत्पाद नाशुणे व्यापार भेदे, अनुसन्धाने च | सन्धान न सम्-वा-ल्ह्याट । तुरादिसम्पादनानुगुणे व्यापारे सोमरस काण्ड नासाके अभिपये, अनुसन्धाने रावने च सन्धाने स्त्रीत्वमपि तत्र ङीप । सा च कुयशालायाञ्च सन्धि पु० सम्। बा कि । न्टपाणां पड गुणान्तर्गते भेल नार्थ मैत्रीकर णरूपे व्यापारे, संयोगे, . अस्थिध्यस योगस्थाने, चौरादिक्षतसुरड्रायां 'सन्धि सम्वा तु चौध मिति रतिः भगे, सट्टने, नाटकाङ्गविशेषे, व्याकरणोक्त वर्ण यजाते वर्ण विकारभेदे । सन्धिचौर पु० सन्धिना कतरङ्गया चौरः | सन्धिं कृत्वा चौर्य का रके (सिन्धल)। सन्धिजीवक पु० सन्धि जीवति जीव-एव ल । साच्चन परार्थहारके सन्धित बि. सन्या जानाऽस्य तार दूतच । कृतसन्धे, मिलिते च -सम्धिनी स्त्री० सन्था वृषभसंयोगतज्जगर्भोऽस्त्यस्याः इनि डीप | वृष भसंयोगेन त गर्भायां गवि । सन्धिपजा स्त्री सन्धी अष्टम्याः येषे नवम्याच आद्य दण्डे पूजा । याश्विन शुक्लाष्टमीनवमीसन्धिकाले विहितपूजायाम् । सन्धिबन्ध पु० सन्धि'वभाति संयुननि सम्वन्ध-अच् । भमिच म्मके। तत्से बने हि भग्नसन्धियोजनं वैद्यके मसिजम । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy