SearchBrowseAboutContactDonate
Page Preview
Page 1206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ११८४] सन्तमस म० सम्नत तमः अच समा० । गाढावकारे, मोहे च सन्तान प. सम्+तन-धज । वंशे, अपत्य, विस्तारे, कारचे च । सन्तानिका स्त्री० सम्-~~-मन एव ल टाप अत इत्वम् । क्षीरसरे, ___कर्कटऊाजे, फेने, कुरिकाफले च । सन्ताप पु० सम्यक् तापः प्रा० । वणिजाते तामे । सन्तापन पु० सन्तापयति सम्+तप-णिच-ल्यु । कामदेवस्य पशरा. ___ न्तर्गते शरभेदे । सन्तापकारके वि• सन्तोष पु० सम्+तुष-घञ् । धैर्य, खाये च ‘सन्तोषमल हि सुखमिति मः। [शिकायत स्त्री० । सन्दंश पु० सम्+दन्श-अच। (सांडाशी) यन्त्रभेदे । एव ल । सन्दसन्दशपतित प० सन्दथे तन्मध्ये पतित इय । मीमांसकोक न्यायभेदे सन्दर्भ पु० सभा उभ-धब् । रचनायां, ग्रन्थने, प्रबन्ध “ग ढार्थ म्य प्रकाशच भारोक्तिः श्रेधता तथा | जानार्थयत्त्व पंद्यत्व सन्दर्भ: कय्यो बुधै' रित्य के कथनभेदे, यस तात्पर्यविशेघे च । सन्दान न० सम् + दो-खुट । बन्धगे, दाम्नि, सत्यकखण्डने च दा ल्युट । सम्यग दाने न० गजस्याठोवतोरधोभागे पुः । सन्दानिका स्त्री॰ सन्दान संखण्डनमरत्यस्य ठन् । विटदिरे सन्दानित त्रि. सन्दान जातमस्य तार इतन् । वधे रसनासन्दानि तचरणे ति मालविकाग्निमित्रम् । सन्दानिनी स्वी• सन्दान बन्धन गवामला इनि डीप । गोन्ट हे सन्दाव धु० सम्+दु-वज । पलायने । सन्दाह पु० सम् + दह धज । सुखादिशोषे, सम्यादाहे च । संन्दिग्ध लि. सम + दिह-कर्त्तरि न । सन् हयुत । कर्मणि क । ___सन्देहविष्ये । सन्दित लि• गम्+दो-त। बचे । सन्दिष्ट स० सम् + दिश-भावे-त। वाचिकार्थकथने यातायाम् कर्म- णि-त। उपदिष्टे वि० । सन्दिहान वि० सम्+दिह-मानर । सन्देहयुक्त । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy