SearchBrowseAboutContactDonate
Page Preview
Page 1205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८३ ] सधवा स्त्री सह धवेन । जीवत्पतिकायां स्त्रियाम् । सध्राच् त्रि. सह-अञ्चति अन्च-किप सहस्य मधिः । सहचरे खियां डीप सध्रीची सा च भार्या याञ्च । सन पु० सन अच् । घण्टापालिने । सनक पु० सन वुन् । सुनिभेदे 'मन कश्च सनन्दश्चेति' तर्पणमन्त्रम् । सनत् पु० सन अति । चतुर्मुखे ब्रह्मणि, सदेत्यर्थे भव्य । सनत्कुमार पु० ६न | ब्रह्मणः पुत्र सुनिभेदे । सनग्द ४. सह नन्देन । सुनिभेदे । यानन्दयुक्त वि० । सनपर्णी स्त्री० समस्येव पर्णान्यस्याः डोप । असनपाम् । सनसून न० शनस रत्नमस्त्यस्य अच ट• । मत्स्थधारणार्थ खवलते जाले सना अा. सदा-नि दय नः । रादेत्यर्थे । सनातन वि. मदा पल तुट च नि । सदाभवे वस्तुनि निश्चले च रियां गेप साच शरखत्यां, लायाञ्च । शिवे ब्रह्मणि, दिव्य मनुष्य च पु० । सनाभि गु० समान: नाभिर्यख । जातौ तस्य एकदेहोत्पन्नत्येन तुल्य नामिता इति तथा त्वम् । मध्ययुक्त , स्नेहयुक्त च त्रि। सनानक पु० सना सदा अनयति अम-एव ल । शोभायना सस्य पलादिगोजन स रोगहेतवा तथा त्वम् । सह नाम्ना कप । नामयुक्तो लि. [डीप् । रानि दु० सन इन् । पूजायां, दाने च । सत्कारपूर्व कनियोगे स्ती० वा सनिष्ठो(उ)व न० स ह निजी( )वेज । कुरखध्य तवारिकणे (मथुस्कारे) सनौड लि. समानां नीड' सह नीडेन वा । निकटस्थे, भीड़ के च । सन्तत न सम् + सन-क। सतते निरन्तरे। नैरन्नर्यावति विस्तीर्ण च त्रि। सन्तति स्त्री० सन्नन्यते सम् + तन-किच । गोले, मुले, कन्यायाञ्च । भावे-तिन् । पिस्तारे, पडतो, अविच्छिन्न धारायाञ्च । सन्तप्त विसम्+तप-त। अध्वगत्यादिना परिश्रान्त, अग्नितप्त, . तेन विराधे च 'सन्तप्तचामीकरवलवज मिति भट्टिः । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy