SearchBrowseAboutContactDonate
Page Preview
Page 1204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८२ ] सगाव पु० सतोभावः, सन् वा भावः । विद्यमानत्वं साधुभावे च । सहावमागत" इति भाष्टिः । सद्भत न• असत् सत् भतम् । सत्+च्चि-भ-क । यथार्थे । तहनि लि. सझन् न• सीदत्यसिन् सद-मनिन् । ग्टहे, जले च । सद्यःकत वि. सद्यस्तत् क्षणात् कृतः क-न । तत्क्षणकते । सद्यःप्राणकर बि. सद्योहठात् प्राणं बलम् अायुर्ट विञ्च करोति क अच् । “सद्योमास नवान्न च बाला स्त्री वीरभोजनम् एत सुष्णोदकञ्च व सद्यःप्राणकराणि घडित्य तो" द्रव्यसमहे । सद्यःप्राणहर लि. सद्यः प्राणमायुर्वलं वा हरति ह. नाच । शुष्क मांस स्ति यो घट्वा बालास्तरुणं दधि । प्रभाते मैथुन निद्रा सद्यःप्राणहरामि घडित्य ते" शुष्कमामादिद्रव्यसमूहे। सद्यःशोथा स्ती. सद्यः शोथोयस्थाः । कपिकच्छाम् । सद्यःशौच न० सद्यः शीधमपनेयमशौचस् । स्मृत्य ते शीघनाश्ये ___अशौचे ६ ब° । नत शिल्पन्ट पशोत्रियादौ नि । सद्यम् अव्य. समेऽनि नि । तत्क्षणे, समान दवसे इत्यर्थे च । । सद्यस्क त्रि. सद्योभव: कन् । सद्योजाते । सद्योजात पु. सद्योजायते जन-कर्तरि न । वत्से, शिवमूर्तिभेदे च अाशुजाते त्रि। सद्योभाविन् पु० सद्योभवति भू-णिनि । वत्से । . सह,त्त न० वृत-क्त-कर्म • | साधुस्वभावे सानुवर्त्तने । ६ब० सञ्चरित्रवति त्रि० । 'सवृत्तमनिर्घोहि क्षणाई मपि शस्यते इति पुराणम् । सह, त्ति स्त्री० कर्म । उत्तमचरित्वे उत्तमव्याख्यानरूपे गन्थे च सती वृत्तिः यस्य । सत्तिमति वि• ‘मत्तिः सनिवन्धनेति' माधः । [वा डाप । सधम्मन् लि. समानोधर्मोऽस्यअनिच समानस्य सः । सदृशे । स्त्रियां सधम्र्मचारिणी स्त्री सह धम्म चरति चरणिनि । मह धर्म चारिण्यां भार्थायाम्। [डीप । सा च पत्नवाञ्च । सधमिन् नि समान धर्म चरति । तुल्यधर्मचरणकर्त्तरि । स्त्रियां For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy