SearchBrowseAboutContactDonate
Page Preview
Page 1203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ Rece] इति मनूत देशप्रचलिताचारे "साधवः चोणदोषाच सच्छेद, साधु वाचकः । तेषामाचरणं यत्तु सदाचारः स उच्यते” इत्युक्त े साधूनामाचरणे च | सदातन पु० सदा भवः सदः + त्रुल् तट्च् । विष्णौ । नित्ये लि स्त्रियां ङीप 1 [ग्यच सदातोया स्त्री० सदा तोयानि यस्याम् । करतोयानद्याम्, एलापसदात्मन् त्रि॰ सन् साधुरात्मा चित्त' यस्य । साधुचित्ते 1 सदादान पु० सदा दान मदजलं त्यागो वा यस्य । ऐरावते गजे + मदात्यागिनि त्रि० । सदानन्द पु० सदा व्यानन्दो यस्य सदाशिवे । कानवरतानन्दयुक्ते त्रि. सदान पु सदा नृत्यति मृत - श्रच् । खञ्जनविहगे सदा नृत्यवति वि० । सदानीरा स्त्री० सदा नीरमस्थाम् । करतोयानद्याम् । सदापुष्प पु० सदा पुष्पं यस्य । नारिकेलटते । रक्तार्के स्त्री० ङीप् । सदापुष्पयुक्त त्रि० । सदाप्रसून पु० सदा प्रस्नमस्य । रोहितकवृच्चे, कर्कट, कुन्द्रे च । सदाफल पु- सदा फलमस्य । नारिकेलटच े, उडुम्बरदृच्च े च वार्त्ताकुभेदे लि० स्त्रियां टाप्_ 1 सदाभद्रा स्त्री० सदा भद्रमस्याः गाम्भारीटच सदाशिव पु० सदा शिवमस्मात् । महादेवे । सदुत्तर न० कर्म्म' • व्यरहारे, प्रतिज्ञापत्त्वानुसा गुत्तर े च ६० तहत लि० । सहक्ष त्रि० समान दर्शनमस्य दृश + कम समानस्य सादेशः । तुल्यरूपे । सदृश् त्रि समान दर्शनमय समान +उ- किप सादेशः । तुल्यरूपे । सहश वि. समानं दर्शनमस्य समान + उश-टक् । ब्रूमे स्त्रियां ङीप मदेश ० मह देशेन । निकट | देशान्विते त्रि । सङ्केतु ए० कर्म • न्यायोक्त हेत्वाभासदोषरहिते हेतौ । For Private And Personal Use Only रिय - त्तरे पृष्ठस्य सम्य
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy