SearchBrowseAboutContactDonate
Page Preview
Page 1202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८० अत्यवादिन् त्रि. सत्य वदनि बद-णिनि । यथार्थवाक्य वक्तरि । सत्यव्रत पु.सत्य व्रतमस्य । विशङ्क नामके राजभेदे । सत्यतत् परे लि. म त्यसङ्गर सत्यः सङ्गरः प्रतिज्ञा यस्य । कुवेरे सत्यातिने वि. सत्य सन्ध वि. सत्या सन्चा सन्धान यस्य । 'सस्याभिसन्धौ । सत्याकति स्त्री. सत्य+डाचनक-क्तिन । व्यवध्यमेतन्मयाक्रेय मि त्ये य” प्रतिज्ञारूपे सत्य करणे (वायनादेबोया)। सत्यानृत न• सत्यहितमन्तं यत्र । वणिग छत्तौ वाणिज्छ। सत्यापन न० सत्य+णिन-पुक् च ल्युट । सत्याकतौ । युच्च । सत्यापनाप्यत्र स्त्री। [वाक्ये न. । सत्योद्य वि० सत्य मुद्य यस्य पद-यप । सत्यवादिनि । कर्म• सत्यसत्र सम्बन्ध मन्नतो च अद० चुः पा सक० सेट । सत्यते असम बत । सत्रापयते इत्यन्ये । मत्र न• सलाते सन्तन्यते घञ् । यज्ञभेदे, श्रीकृष्णखशुरे मपभेदे च । सत्राजित पु० सोणाजयति लोकन् । श्रीकृष्णश्वशुरे । सत्वर न. सह स्वरया शीघ्र स्वरान्विते लि। सदंशक पु० सह दंशेन कप । कर्कट के । दंशक युक्त वि० । सदंशवदन पु• सह दंशेन दंशाकारेण तथाभूतं वदनमस्य । कङ्कविहगे अदजन न० कर्म । पुष्पाञ्जने रीतिजाते अननभेदे । सदन न. सीदत्यस्मिन्+सद-युट । ग्टहे, जले घ । सदय पु० सन् अयः साधु शुभावह विधौ । सह दयया । दयान्विते त्रि. सदर स्त्री० न० । दीदत्यस्याम् सद-अनि 1 सभायाम् । सदस्य पु. सदसि साधुरीमति वा यत् । न्यू नातिरिक्तताविपर्यायपरिक हाराविधानदर्शिनि । सभासद लि. । सदा अव्य. सर्वस्मिन् काले दाच सादेशः । सर्वस्मिन् काले इत्यर्थे । सदागति पु. सदा गतिरस्य । वायौ सदागनियुक्त नि । सदाचार पु० कर्म • ६त• वा “मरस्त्रमोहत्योर्देवनद्यार्यदन्तरम् । त' देवनिर्मिन देशं मनायत्त प्रचक्षते । तस्मिन् देशे य आचार: पार मर्यक्रमागतः । वीना मान्मराजाना स सदाचार इष्यते । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy