SearchBrowseAboutContactDonate
Page Preview
Page 1201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८८ धात्मनि, चिने, घायुषि, धने च । न्यायोनी सत्तारूपे नाति है, विद्यमानतायाञ्च हितकारः । जन्तुषु पु० न• । सत्पत्र न. सत् योभन पत्रम् । पद्मस्य नवदले ६ । सदले लि. सत्पथ पु० कर्म । शोभनमार्गे, वेदादिविहिताचारे च । सत्प्रतिग्रह पु. सद्भवः प्रतियहः । साधुदत्तधनस्य प्रतिग्रहे "सप्न वि त्तागमा धा दायो लाभः क्रयो जयः । विभागः संप्रयोगश्च सत्प्र तिपह एव चे ति” म तिः । सत्प्रतिपक्ष पु० कर्म० | तुल्यविरोधिनि, न्यायोने हेतुदोषभेदे च । सत्फल पु० सन्ति शोभनानि फलान्यस्य । दाडिमच्चे सफलवति वि. सत्य न० मते हित यत् । सत्य युगे, शफथे, सिद्धान्त, याथार्थे च तद्दति त्रि० । अश्वत्थश्वक्ष नान्दीमुखशानदेवे च पु० | सत्यक्षार पु० सत्य+-घज नि• मुम् । मयतत् अवश्य क्रयमित्यय' सत्यकरणे, सत्यापने (वायनादेोया)। सत्य पुर न० सत्ययुक्तं पुरम् । विष्णु लोके । सत्य फल पु० सत्य फलमस्य । विल्वा । सत्यभामा स्वी• सत्राजितोपसुतायां शोकष्णस्य भार्थ्यांयाम् । सत्यम् यव्य सत्+यसु । खीकारे। सत्य घुग न• सन्यप्रधान युगम् शाक | सत्यप्रचुरे प्रथमे युगे । सत्यलोक पु० मध्यप्रचुरो लोकः । अद्ध स्थसप्तलोकमध्ये , सर्वोपरिस्थ - __ लोके । [दयोऽपात्र । सत्यवचस पु०सत्य वचोऽस्य । मुनौ । सत्यवचनयुक्त नि सत्यवचनासत्यवत् पु• सत्य विद्यते ऽस्य मनुप मस्य वः । साविलीपनौ नृपभेदे सुनिभेदे च । सत्य युक्त वि. खियां डीप सा च व्यासस मातरि च । सत्यवतीसुत पु० ६त० । मत्स्यगन्धापुत्त्र व्यासे सुनिभेदे । सत्यवाच पुसत्या वाक यस्य । कषौ, काके च तस्य शब्देनहि रामा. - भनियेन तस्य तथात्वम् । सत्यवदनशीले लि । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy