________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ११ ]
सतव
न० यह ग्रदृशं नत्वेन । खभावे |
सतानन्द पु० गौतमपुत्त्रं अहल्यागर्भजे सुनिभेदे ।
सुतौन पु॰ सतीं नयति नो-ड | वंशभेदे, (क्षुद्रमटर) कलायभेदे च |
स्वार्थे कन् तत्रैव ।
सतौर्य पु· समाने तीर्थे गुरौ वसति यत् समानस्य सः । परस्परव : कसु• रुके छात्ते`, निर्यकारोऽप्ययुभित्यन्ये ।
Q
Acharya Shri Kailassagarsuri Gyanmandir
• सतीं लचयति
। (क्षुद्रमटर) कलाये |
सतौल पु० सतोलक पु· सतील दूब कार्यात के क, सह तिलेन तिलचिन क पृ० दीर्घः । वंशे, (जुद्रमटर) कलायभेदे च 1
सतोला स्तो? सह तिलेन तिलचिनेत पृ० दीर्घः । कलायभेदे । सत्कर्तृ पु० सत् + कृ तृच् । विष्णौ । सत्कार के लि० । सत्कर्मन् न० कर्म • । वेदादिविहिते यागादौ कम्मणि । सत्काञ्चनार प्रु॰ कम्म । रक्तकाञ्चने ।
सत्कार प० सत् +क घञ् । सम्मानने, पूजने च । सत्कृत त्रिः सत्+ल-क्त । पूजिते, कृतसमाने च । सक्किया स्त्री० सत् + अ श । सत्कारे, सम्मानने, पूजने च | सत्तम त्रि० अतिशयेन सन् तमप । प्रतिज्ञाय साधौ । सत्ता स्त्री० सतो भावः तल । द्रव्यगुणा वृत्तौ जातिभेदे, विद्यमानः सत्त्र न० सद त्रल् । स्थाने, यन्ने, सदादाने आच्छादने, बरण्य कैतवे, धने, ग्टहे, दाने, सरसि च ।
[तायाञ्च !
मैं
सत्त्रम् अव्य॰ सद-त्रमु । सहार्थे । व । मत्वाम्यवार्थे काव्य. सत्तगाला स्त्री०६ | अन्न जलादेदोनार्थे कल्पिते ग्टहे । सत्राजित् पु० मन्त्रणाजयति लोकान् बा+जि- किप् । श्रीकृष्णव शुरे सत्यभामाजनके राजभेदे !
सचिन् पु०सत्त्रं ग्टहं यज्ञो वा विद्यतेऽस्य इनि । ग्टहपतौ म्हस्य च । स्वत्तु न० स्तोभावः त्व । सांख्यसि प्रक शादिसाधने प्रक्कव्यवयवे पदार्थे, "तत्व सत्त्व' निर्मलत्वात् प्रकाशकमनामयमिति” गीता | जय हि तकारः । पृ० एकत्रकारः स्वभावे द्रव्य, प्रायेषु, छावसावे, रुपे
For Private And Personal Use Only