________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११८७ ]
सञ्चय पु० सम्+चि-अच । समूहे, संगहे च । ल्युट । सञ्चयनम् । सयहे न ।
[ पुराणम् । सञ्चयिन् पु० सम्+चि-इनि । संग्रहकारके, “सञ्चयी नावसीदतीति" सञ्च(ञ्चा)र पु० सञ्चर य नेन सम्+चर बञर्थे क घञ् था। सेतो,
देहे, यहादे। राश्यन्तरगमने च | भावे क । सम्यगगतो सञ्चाय्य पु० सञ्चीयतेऽग्निरत्न सम् चि-गयत् । यतभेदे । सञ्चारिका स्त्रो० सञ्चारयति नायकयोर्वार्ताम, सम्+चर-णिच ख ल । - दूत्यां कुट्टिन्याम्, युग्म, घ्राणे च । सञ्चारिन् पु० सम्+चर-णिनि । धूमे, वायो, अलङ्कारोको टङ्गारा
दिरसाधनगुणे भावभेदे च । “व्यक्तः सञ्चारिणा तथेति, साहित्य सञ्चारकारके लि. स्त्रियां डीप । “सञ्चारिणी दीपशिखेवेति" रधः ।
सा च हंसपद्याञ्च । सञ्चालो स्त्री० सञ्चलति सम्+चल-ण गौ ङीष । गुञ्जायाम् । सञ्चित वि० सम्+चि-क्क । संग्टहीते । सञ्जवन न सम्+ज-युच । परस्पराभिमुखतया स्थिते चतःशाले ग्टहे। सञ्जीवन न० सम्+जीव-ल्युट । चतुःशालग्टहे सम्यकप्राणधारणे च ।
संजीवति णिच -ल्युट । औषधिभेदे स्वी० डीप । सट न० स्त्री० सट- अच । वतिनां केशसङ्घाते, जटायाम्, शिखायां,
सिंहादेः केशरे च "मटाच्छटाभिन्नघनेनेति" माघः । सटि(टी) स्त्री० सट-इन् वा डीप । शश्याम् । कन् । गन्धपत्र
वृक्ष । सठ-इन् डीम् । सठी त्याल । सण्डौन न० सम् +डी-त । पशिणा सङ्गत्य गमनरूपे गतिभेटे । सत् वि. यस-शट । सत्य , साधौ, पूजिते, धोरे, प्रशस्त , विद्यमाने
च । स्त्रियां डीप सा च पतिव्रतायां, स्त्रियां, दक्षकन्यायाञ्च । “मती सती योगविसष्टदेवेति' कुमारः । ब्रह्माण न० को तत्मदिति निर्देशो ब्रह्मणस्त्रिविधः स्टत" इति गीना । श्रादरे काव्य. 'सद
सती आदरानदरयोरिति” पाणिनिः । सतत न० सम्+तन-क्त पृ० समोऽन्त्यलोपः । निरन्तरे तहति लि।
For Private And Personal Use Only