SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ち [ ११३ ] अञ्चि'स् न० पु० अञ्च' इसि । वप्रादेः शिखायां, मयूखे च । अर्ज अर्ज ने स्वादि० पर ० सक०सेटे । ग्रर्ज्जति, बाजत् । न । अज्ज संस्कारे चुरा० उभ० सक 10 सेट् | अर्ज्जयति ते प्रार्जिजत् त । अजक पु० वर्जयति रज्ज्वम् - खुल् । ( वाबुइ ) इति ख्याते जनकर्त्तरि लि वृते तत्त्वतन्तुना हि रज्जुर्निम्मीयते । ० पु० अज्ज - उनन् । खनामख्याते छच्च े, मध्यमपाण्डवे," हैहयाधिये कार्त्तवीर्य्यो, करवोरे, मयूरे, धवले च | शुभ्नतागुण - वृति त्रिः। श्राजन) इति ख्याते नेत्ररोगे न० ! [गवि,कुट्टिन्याञ्च ॥ अच्चुनी स्त्री॰ गौरा० ङीष् । ऊषायां, बाहुदायां नद्यां, स्त्रियाँ अनोपम पु० अर्जुनः खनामख्यातः वृक्ष उपमा यस्य । (सेगुन) इति ख्याते शाकद्रुमे, महापत्राख्यवृक्ष े च | अर्ण पु० ऋ-न | व्यकारादौ बर्णे । www.kobatirth.org つ ○ Acharya Shri Kailassagarsuri Gyanmandir त्यर् | खामित्वसम्पादके व्यापारमेदे सम्पादने व अर्णव पु० अति सन्त्यस्मिन् अर्णस् + सलोपः । समुद्रे । अर्खवोद्भव पु० उद्भवत्यस्मात् उदु+भू–अपादाने अप् ६त्र० । अग्निजारवृच े चन्द्र े च । ग्रम्मृते न० । त्रियां तो । अर्णम् न० ऋटच्छति ऋ-असुन्" उदके नुट् चेति” उपा०नुट् । जबे । गन्त पु० आर्त्तद्रव गलति गल- अच् ष्टषो० वा नीलमिस्टिकायाम् । खाभावे बार्त्त गलश्चात्र । हखः । अर्त्तन न० ऋत- ल्य ुट् पक्ष े द्रयङभाषः । निन्दायाम् । स्त्री० श्रई - क्तिन् । पीड़ायाम् । करणे लिन् | धनुष्कोद्याम् अथ याचने ३० चु० व्यात्म० कि० सेट् । कार्थयते वार्त्तियत तथापत । मतान्तरे अर्थापयते अर्थ पु० कर्थ - भावकर्मादौ यथाययम् अच् । विषये, काभिधेये, घने, वस्तुनि, प्रयोजन, नित्तौ, हेतौ प्रकारे, अभिलाघे, उद्द ेश्य च । श्रर्थदूषय न० अर्थस्य अपहरणादिना दूषणम् ६त० । धनापहरणे, व्यसनस्थाने क्रीड़ादौ धनव्यये च । अर्थना स्वी० अर्थ - युच् | भिक्षायाम् 1 For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy