SearchBrowseAboutContactDonate
Page Preview
Page 1198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११५६) सङ्घातपत्तिका स्त्री॰ सङ्घात युक्ता पंचमणाः कप लत इवम् । . तपुष्यायाम् । सचि(चौ) स्त्री० सच-इन् वा डीप । इन्द्रायाम् । सचिल्लक पु० सह चिकेन । त्रिनेत्र (पि चुटियुक्त नेत्र)। सचिव प. सच-दन् तथा सन् याति या-क। सहाये, मन्त्रिणि, छ. प्णधुस्त रे च । सचेतन वि० सह चेतनया। विशिष्ट ज्ञानयुक्त ।। सचेष्ट पु• सचते सचे-अच तथाभतः सन् दृष्टः । पाने । सह थे ष्टया । चेष्टान्विते वि.। सच्चारा स्त्री॰ सनु चारो गात्नानुलेपने विध्वग्ग तरस्थाः । हरिद्रा याम्। सच्चिदानन्द पु० सन् नित्यः चित् चैतन्यमानन्दः विपदकर्म । नि__ त्यज्ञानसुखमये ब्रह्मणि। • [पिताविति'' स्मृतिः। सच्छ ट्र पु० कर्म । सहोपनापितादौ म्यूमेदे । “सच्छ द्रौ गोपनासजम्बाल वि• सह जम्बालेन । पङ्कयुक्त देशे।। सजाति पु० समाना जातिरस्य । समानवर्णन ममानवा यामहायाम उत्पादिते पुत्र । तुल्यजातो त्रि। सजातीय वि. समाना जातिमह त छ । समानधर्म युक्त । सजु(जू)म् अव्यः सह जुसते किप् प० वा दीर्घः । सहार्थे “मजु: त्य रतिं वसेदित"। भाष्टिः । सज्ज त्रि० सस्ज-अच । उद्युक्त , संनद्धे, सम्म ते, मिझते च । अ। आयोजने, वेशे, च स्त्री० । मतो जायते जन-ड । साधुजाते लि। सज्जन लि. समज णिच ल्युट् । रक्षार्थ सैन्यस्थापने, घट्टे च । समज-ल्युट । आयोजने । सन् जनः । सौजन्य वति जने, “कुरु सज्जनरञ्जनमिति" सत्कुलोद्भवे च पु० । समज-णि च ल्युट । - मृपादीनामारोहणार्थं गजभषाकरणादौ । सज्जित वि. सज्जा जातास्य तार० इतच् । कतवेशे, भूषिते संनद्रं च सञ्च सञ्चीयतेऽव सम्+चि-ड। लेखनार्थे पत्रभेदे (सांच) For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy