SearchBrowseAboutContactDonate
Page Preview
Page 1197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८५ ] तीस्त्रोत् मङ्गवस्तावदेव तु इति स्म त्य के प्रातःकालानन्नर मुह तलयात्मके कालभेदे । सङ्गिन लि. मन्ज घिणुन् । सङ्गयुक्त । स्त्रियां डीप । सङ्गीत न० सम् + गैन । दर्शनार्थे नाट्यगीतवाद्यविके, नत्प्रतिपाद कयन्थे च । कर्मणि क्त । सम्यगगीते लि. | सङ्गोमा वि० सम् + ग्ट-क । स्वीकृते । [ सङ्कलने च । सङ्गह पु• सम् + यह-अप । सञ्चये, संक्षेपे, बह्वर्थ कवाक्यानामेकल सङ्गहणी स्त्री०मञ्चिता यहणी । ग्रहणीरोगभेदे । [ङग्रामत् त । माम युद्धे अद चु० उभ० सक० सेट् । सयामयति ते अस स. सङ्गाम पु• सङ्गाम-धन । युद्धे । सङ्गामपटहं पु० त० । रणवाद्यभेदे । सङ्गाहिन् पु० सम्यक् ग्रहाति मलम् सम्+ग्रह-णि नि । कुटजचे। मलावष्टम्भके सपहकारके, च वि सङ्घ पु० सववत् सर्वम् । सजा ीयसमहे, सम्हे च । सङ्घचारिन् पु० सङ्घीभूय चरति चरणिनि । मत्स्य । सङ्घोभय चारिणि जन्तुमात्रे वि० । सङ्घजीविन् पु० सङ्घन जीव त जीव-णिनि । सङ्घोपजीविनि वानीने सङ्घट्ट पु० सम्+घट्ट-वज । परस्परमङ्घपणे गठने च । 'सङ्घन न सम्+व-लुपट । मेलने, गठने, रचनायाञ्च । युच । तब व स्त्री। __ (योडहात)। सङ्घतल पु० सङ्घौ सहते मिलिते तले यत्र । संयोजितप्रतलहये सङ्घपुष्पी स्त्री सङ्घीभूतानि पुष्पाण्यस्याः ङीप् । धातकी पुष्पग्राम् । __(धाई फुल) । सङ्घर्ष पु० सम्+धज । परस्परघर्षणे, स्पर्द्धायाञ्च । सङ्घशम् अव्य सङ्घ+वीपसार्थे शम् । भूरिशः इत्यर्थे । सङ्घाटिका स्त्री० सङ्घटयति-सम् +घट-णि च एव ल। युग्म, जलकण्टके, धाणे च । संयोगे कफे च । सङ्घात पु० सम्+इन-घन । समूहे, नरकभेदे, सम्यगहनने, दृढ़ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy