SearchBrowseAboutContactDonate
Page Preview
Page 1196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __ [ १८, ] मस्थाने (सांको) “श्रात्मानं सङ्क्रम कत्व ति” म तिः भावे घञ् । रव्यादेः रायन्नरसञ्चारे च । [नरगमने च । सङ्क्रमण न• सम् + क्रम ल्युट । सङ्क्रान्तौ, रव्यादीनां राशपसक्रान्त वि० सङ्क्रान्तिरस्थास्ति अच, सम् + क्रम त वा । सडः क्रान्तियुक्त सङ्क्रमण कर्त्तरि, प्राप्त, दायरूपेण पिटभर्चा दतः भागते स्त्रिया प्राप्तधने च । सङ्क्रान्ति स्त्री• सम् + क्रम किन् । सग्यकक्रमगो, रव्यादीनां राशप न्तरसञ्चारे च । तल विशेषो वाचस्पत्य वच्यते । सवय न• संख्यायते परस्सरनामोच्चारणं क्रियतेऽत्र सम्+ख्या घअर्थे क । युद्धे । अङ् । विचारे, बुयौ, द्रव्याणिते एकत्वदित्वादौ गुण भेदे, च स्त्री० टाप । सङ्ख्यात वि० सम् +ख्या-क्क | कृतसङ्गो, गुणिते-सस्यकख्याते च । सहयावत् पु० सङ्ख्या विचारणा सास्त्यस्य मतप मस्य वः । पण्डिते समायुक्त वि। योग्य। सवय त्रि० सङ्कवायतेऽसौ सम् + ल्या-यत् । गुगय सङ्कयाकरणसङ्ग पु. सन्ज-घञ्। मेलने, सम्बन्ध, विषयादिरागे च “ध्यायतो विषयान् पुसः सनस्ते घपजायते” इति गीता । सङ्गत न• सम् + गम-भावे क्त । सौहाई सङ्गतौ च कर्तरि क । मिलिते त्रि सङ्गति स्त्री० सम् + गम-निन् । सङ्गमे, मेलने, न्यायोक्त अमनरा भिधान प्रयोजकजिज्ञासाजनकज्ञानविषये, “स प्रसङ्ग: उपोह तो हेतुतावसर स्तथा । निर्वाहकै ककार्थत्वे घोढा सङ्गतिरियते” इत्य न प्रसङ्गादौ पदार्थं च । सङ्गम पु. सम्+गम-धज न धिः । सङ्गती स्त्रीपुसयोः संभोगे, नद्या देनदादियोगस्थाने च “गङ्गासागरसङ्गम” त पुराणम् । सङ्गर पु० संगोर्थ ते सम्+ग अप । आपदि, प्रतिज्ञायां, क्रियाकारके, __विषे, शमीटने च । सङ्कन पु० सङ्गता गावोदो हनायात्र काले नि । “प्रात:का तो मह. For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy