SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११८३ ] योनेरभिमानभूतमिति” कुमारः । सङ्कल्पयो न पु० सङ्कल्पो योनिरुत्पत्तिकारणं यस्य । कामदेवे “मङ्कल्प[वादशीले । सङ्गसुक वि० सम् +कस उकन् । अस्थिरे, मन्दे, दुर्जने, सङ्कीर्णे, छापसङ्काश त्रि० सम्यक् काशते काश-च्यच् | सदृशे “तरुणादित्यसङ्काशमिति" तन्त्रम् | निभादिवदस्य नित्यसमास्ता । सङ्गिल यु० सम् + किल्ल क । बरुल्कायाम् । सङ्कीर्ण कि० सम् + क्त | बहुजनसंघर्षेण निरवकाशे स्थाने, मिलित नानाजातौ, व्याप्ते, मिश्रिते सङ्कटे, एकत्र मिलितयोः परारविजातीययोश्च । इतरवर्णेन इतरवर्णस्त्रियां जाते जातिभेदे प सङ्कुचित लि० सम् + कुचत । क्कतम कोचे, संक्षिप्ते, व्यप्रफुल्ल च | सङ्क ुल न० सस्+कुल- क । परस्परपराहते, “यावज्जीवमहं मौनी ब्र चरी च मे पिता । माता तु मम बन्ध्यैव पुत्रहीनः पितामहः" इत्येव वाक्ये, परसर हनन रूपे युद्ध बहुजनादिभिः संबाधेन निरवकाशे स्थाने च सङ्गीर्णेति । 66 सङ्केत पु० सम् + ति घञ् । मनोगत भावव्यञ्जनाय कृते हस्तादिचालनरूपे व्यापारे (इसारा ) "ब्रह्माच्छादयमर्थो बोध्यः, वयं शब्दः तुमचें बोधयतु वा" इत्येवं शब्दनिष्ठे अर्थबोधनाशक्तिविशेषे, प्रिरुङ्गमार्थे गुप्तस्थाने च । सङ्गतितति सके तो जातोऽस्य तार• इतच् । सङ्क ेतवति वाच्ये अर्थे “ साक्षात् सङ्केतितं योऽघम निघत्ते” इति काव्य०० । सङ्कोच पु० सम्+च - घञ् । बहुविषयक वाक्य स्यात्यविषयकतया व्यवस्थापने, सामान्यशब्दस्य विशेषपरतायाम्, जडीभावे, बोधे, बन्धे च्च । सभ् + कुच अच् । मत्स्यभेदे पु० कुङ्क मे न० | सङ्कोचनी स्त्रो॰ सस्+कुच ल्यु - गौ० ङीष् । लज्जालुलतायाम् । सङ्क्रन्दन पु॰ सङ्क्रन्दयत्यसुरान् सम् + क्रन्द- णिच्-ल्य् । इन्द्र े । भावे लुट | सस्यक्रन्दने न० | सङ्क्र (का) म पु० सकामत्यनेन सम् + क्रम घञ् या दृद्धिः जलबन्ध For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy