________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ १८२ ]
सगर्भ प० सह समानो ऽस्य । सहोदरे तर
गर्भयुक्त, मध्यवर्त्ति स्वच्मपत्त्रयुक्त कुशद्वर्यादौ च सगर्भ्य पु० समाने गर्भे भवः यत् । सहोदरे भ्रातरि । सगोत्र न० सह समान गोत्रम् | कुले 1 सह समं गोत्रमस्य । ज्ञातो लि० सग्धि स्त्री० प्रदचिन् नि० सह विः । सहभोजने | सङ्कट लि. सज् + टच् । ग्रल्पावकाशे स्थाने, संबाधे । सम् +कटअच् । दुःखे "नरो मुचेत सङ्कटादिति” चण्डी । देवीमेदे, ज्योतिषोक्त दशाभे च स्त्री०टाप् ।
Acharya Shri Kailassagarsuri Gyanmandir
मङ्कटाच पु सङ्घट संबाधमत' त यक्ष-अण । धवटते ।
•
सङ्घर् ९० सस्+छ । सकार्जन्यादिभिः चिप्ते रजसि | सेलने, इतर जातिपुरा इतरजातिखियां जाते जातिभेदे “मङ्करस कस्यामुपहन्यामिमाः प्रजा" : इति गीता त्यायो जातिवा के परसराभावसमानाधिकर ओरेकाधिकर पत्चित्वरूपे a विशेषे च । तदुदाहरणादि वाचलत्ये I
च
सह गर्भे
।
सहनीयारण न० संकरः क्रियतेऽनेन चि+ ल्युट् । "खरा बोटुटजानाण्याविकत्रवस्तथा । सहरीकरणं ज्ञेयं मीनाहिमहिषस्य च " मूल सरादिबधजन्ये पाये ।
3
•
सजसे ए संक्षष्यते गर्भात् गर्भान्तरं नीयतेऽसौ सम्+कृष युक्त्
देवें | भावे ल्युट् व्याकर्षणे, स्थानान्तरनयने च न० ।
फिलन १० रम्+कल ल्युट् । एकलस्थीकरणे, योजने, (ठिक देखोया)
For Private And Personal Use Only
संग च ।
66
सङ्कलित वि० सम् + कल त । योजिते, रेखादिना संहते, संहीतेच सकुल्य पु० षञ्+कृप - वञ् । अभीष्टसिद्धये "दमिषमेव कार्य " मित्यंचरूपे मनसो व्यापारभेदे, कम साधनाय अभिलापवाक्ये, “मङ्गलेन विना राजन् ! यत् किञ्चित् कुरुते नर" इति पुराणम् तब विशेष वाचस्ये । [ ऽप्यत्र । 'सङ्कल्पजमन् ८० एवात् जन्म यस्य । कारादेवे । सङ्कल्पभवादयो
1 बल