SearchBrowseAboutContactDonate
Page Preview
Page 1194
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ १८२ ] सगर्भ प० सह समानो ऽस्य । सहोदरे तर गर्भयुक्त, मध्यवर्त्ति स्वच्मपत्त्रयुक्त कुशद्वर्यादौ च सगर्भ्य पु० समाने गर्भे भवः यत् । सहोदरे भ्रातरि । सगोत्र न० सह समान गोत्रम् | कुले 1 सह समं गोत्रमस्य । ज्ञातो लि० सग्धि स्त्री० प्रदचिन् नि० सह विः । सहभोजने | सङ्कट लि. सज् + टच् । ग्रल्पावकाशे स्थाने, संबाधे । सम् +कटअच् । दुःखे "नरो मुचेत सङ्कटादिति” चण्डी । देवीमेदे, ज्योतिषोक्त दशाभे च स्त्री०टाप् । Acharya Shri Kailassagarsuri Gyanmandir मङ्कटाच पु सङ्घट संबाधमत' त यक्ष-अण । धवटते । • सङ्घर् ९० सस्+छ । सकार्जन्यादिभिः चिप्ते रजसि | सेलने, इतर जातिपुरा इतरजातिखियां जाते जातिभेदे “मङ्करस कस्यामुपहन्यामिमाः प्रजा" : इति गीता त्यायो जातिवा के परसराभावसमानाधिकर ओरेकाधिकर पत्चित्वरूपे a विशेषे च । तदुदाहरणादि वाचलत्ये I च सह गर्भे । सहनीयारण न० संकरः क्रियतेऽनेन चि+ ल्युट् । "खरा बोटुटजानाण्याविकत्रवस्तथा । सहरीकरणं ज्ञेयं मीनाहिमहिषस्य च " मूल सरादिबधजन्ये पाये । 3 • सजसे ए संक्षष्यते गर्भात् गर्भान्तरं नीयतेऽसौ सम्+कृष युक्त् देवें | भावे ल्युट् व्याकर्षणे, स्थानान्तरनयने च न० । फिलन १० रम्+कल ल्युट् । एकलस्थीकरणे, योजने, (ठिक देखोया) For Private And Personal Use Only संग च । 66 सङ्कलित वि० सम् + कल त । योजिते, रेखादिना संहते, संहीतेच सकुल्य पु० षञ्+कृप - वञ् । अभीष्टसिद्धये "दमिषमेव कार्य " मित्यंचरूपे मनसो व्यापारभेदे, कम साधनाय अभिलापवाक्ये, “मङ्गलेन विना राजन् ! यत् किञ्चित् कुरुते नर" इति पुराणम् तब विशेष वाचस्ये । [ ऽप्यत्र । 'सङ्कल्पजमन् ८० एवात् जन्म यस्य । कारादेवे । सङ्कल्पभवादयो 1 बल
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy