________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११८१]
सकम्भक वि. सह कर्मणा कप । व्याकरणो के कर्मयुक क्रिपाबोध के
धातो ‘फल व्यापारयोरेकनिष्ठतायाभकर्मकः । धातुस्तयोर्धर्मिभ दे
सकर्मक उदाहृत' इत्यु तदिश धातोः सकर्मकत्वमवसेयम् । सकल लि. सह कलया, अवयवमात्रया, चतुःषया कलामि ा सहस्य
सः। स पूर्ण समग्रे, कलासहित च । सकारगा लि. सह कारणेन । का।
[समीपे । सकाश पु० कर्शन पीड़न काशः कश-घञ सह काशेन । अन्तिके सकुरुण्ड ए० सह समानः कुरुण्डन । साकरुण्डने । सकुल पु० स ह समान कुलमस्य । शकुलमत्स्य (शल) स्त्रीत्वमपि ।
समान वशे लि। सकुल्य वि० समाने कुले भवः यत् । अशौच विषये स्वावध्य बिस्तना. ___ष्टमपुरुषावधिदगमपर्यन्ते पुरुषवर्ग, दायग्रहणे स्वावधिपञ्चमोद्धा
धस्तन पुरुषमाले “विभक दायादान् सकुल्यानाचक्षते' इति स्म तिः। सकत अन्य एक+नि । एकबारे विष्ठायाञ्च तत्व स्वीत्वमिति केचित् । सकृत्पज पु• सकृत् एकवार प्रजायते प्र+जन-ड । काके एकवार जा.
तापत्य वि। सकतफला स्त्री० सकृत् फलति फल-अच । कदलीबजे सक्त वि० सन्जका । अामत, अविरते च । सक्त पु. सच-तुन् । भ्रष्टययादिचर्णे (छात) “मेषादौ सक्यो देयाः" इति स्म तिः ।
[५. भीक्षे। सक्त फला(लो) स्त्री. सक्रवव क्षुद्राणि फलान्य स्थाः वा डीप । सकथि न• सन्ज-कथिन् । अरौ, शकटावयवभेदे च । सखि लि• सह समान ख्यायते ख्या इन् नि ! सौहाई युक सखी स्त्री० मखि+डीप । सहचां, वयस्यायाञ्च । सख्य न० सख्य भर्भावः यत् । मिलतायाम् सौहार्दै । सगर पु• सह गरेण विषेण जातः । सूर्य व श्ये नृपभेदे 'मगरात्
सारो जात” इति पुराणम् । विप्रयुक्त वि।
For Private And Personal Use Only