SearchBrowseAboutContactDonate
Page Preview
Page 1192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ११८० ] सस्फ ुट लि० सम् + स्फुट-क । विकशिते । 3 Acharya Shri Kailassagarsuri Gyanmandir स ंस्फेट न० सम् + स्फिट-घञ् । युद्धं । स ंस्फोट पु० सम्+स्फ ुट-घञ । युद्ध े । - स ंहत त्रि॰ सम्+हन-क्त | दृढे मिलिते, परार्थं मिलिते "सहन[इये | शर्धत्वादिति साङ्खयम् दृढस योगयुक्त सम्यगहते च । सहतल पु॰ स ंहत' स ंहनन सवात लाति-ला-क | मिलितपाणिसतपुष्पिका स्वी० महतानि दृढ़ संयुक्तानि पुष्पा गयस्याः कप व्रत इत्त्वम् । मिश्रॆ यायाम् । संहति स्त्री सम्+हन क्तिन् । समूहे, सम्यग् हनने च । स ंहनन न॰ स ंहन्यते परार्थं स ंसृज्यते सम् + हन ल्युट् । देहे, स ंघाते, बधे च | स ंहर्ष पु॰ सम्यक 'हर्षः सम् + हृष घञ् आनन्द, स्पर्शांयाञ्च संहृष्यत्यनेन वञ । वायौ । स ंहार पु० सम्+हृ-वञ् । प्रलये, नाशे, संच्च पे, नरकभेदे, विसनने, भैरवभेदे च । संहारमुद्रा स्त्री० संहाराय स्थानान्तरनयनाय मुद्रा | तन्त्रोक्त मु ट्राभेदे तल्लचण' वाचस्पत्ये I संहिता स्त्री० सम्यक् हितं प्रतिपाद्यं यस्याः । मन्वादिप्रणीते, धर्म शास्त्र े, पुराणे, इतिहासादौ, कर्मकाण्ड - प्रतिपादके वेदभागे च } स्र ंहूति स्वी० सम्+ञ् क्तिन् बहुभिः कृते ग्राङ्खाने । सहृत वि० सम् + क्त । कृतसंहारे, स चिते च । संहृति स्त्री० सम् + हृ-क्तिन् । सहारे सहादि पु० सम् + हृद घञ् । शब्दभेदे । सौंहादिन् त्रि॰ सम् + हृद - णिनि । शब्दायमाने | सह्लाद पु० सम्+हुद-घञ् । श्रानन्दभदे । सकण्टक पु० सेन्ह कण्टकेन महस्य सः । करञ्जभदे, (नाटाकरना) [युक्त च । शैवाले च । कण्टकयुक्त त्रिः । o C सकर्स लि. सह कर्णेन शवणेन तदुब्यापारेण वा । श्रुतिशीले, कर्ण For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy