________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ११८० ]
सस्फ ुट लि० सम् + स्फुट-क । विकशिते ।
3
Acharya Shri Kailassagarsuri Gyanmandir
स ंस्फेट न० सम् + स्फिट-घञ् । युद्धं ।
स ंस्फोट पु० सम्+स्फ ुट-घञ । युद्ध े ।
-
स ंहत त्रि॰ सम्+हन-क्त | दृढे मिलिते, परार्थं मिलिते
"सहन[इये |
शर्धत्वादिति साङ्खयम् दृढस योगयुक्त सम्यगहते च । सहतल पु॰ स ंहत' स ंहनन सवात लाति-ला-क | मिलितपाणिसतपुष्पिका स्वी० महतानि दृढ़ संयुक्तानि पुष्पा गयस्याः कप
व्रत इत्त्वम् । मिश्रॆ यायाम् ।
संहति स्त्री सम्+हन क्तिन् । समूहे, सम्यग् हनने च । स ंहनन न॰ स ंहन्यते परार्थं स ंसृज्यते सम् + हन ल्युट् । देहे,
स ंघाते, बधे च |
स ंहर्ष पु॰ सम्यक 'हर्षः सम् + हृष घञ् आनन्द, स्पर्शांयाञ्च संहृष्यत्यनेन वञ । वायौ ।
स ंहार पु० सम्+हृ-वञ् । प्रलये, नाशे, संच्च पे, नरकभेदे, विसनने, भैरवभेदे च ।
संहारमुद्रा स्त्री० संहाराय स्थानान्तरनयनाय मुद्रा | तन्त्रोक्त मु ट्राभेदे तल्लचण' वाचस्पत्ये
I
संहिता स्त्री० सम्यक् हितं प्रतिपाद्यं यस्याः । मन्वादिप्रणीते,
धर्म
शास्त्र े, पुराणे, इतिहासादौ, कर्मकाण्ड - प्रतिपादके वेदभागे च } स्र ंहूति स्वी० सम्+ञ् क्तिन् बहुभिः कृते ग्राङ्खाने । सहृत वि० सम् + क्त । कृतसंहारे, स चिते च । संहृति स्त्री० सम् + हृ-क्तिन् । सहारे सहादि पु० सम् + हृद घञ् । शब्दभेदे । सौंहादिन् त्रि॰ सम् + हृद - णिनि । शब्दायमाने |
सह्लाद पु० सम्+हुद-घञ् । श्रानन्दभदे ।
सकण्टक पु० सेन्ह कण्टकेन महस्य सः । करञ्जभदे,
(नाटाकरना) [युक्त च ।
शैवाले च । कण्टकयुक्त त्रिः ।
o
C
सकर्स लि. सह कर्णेन शवणेन तदुब्यापारेण वा । श्रुतिशीले, कर्ण
For Private And Personal Use Only