SearchBrowseAboutContactDonate
Page Preview
Page 1191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११७८] संस्कत्तु पु० सम्+क-च-सुठ च । सस्कारकारके, पाचके च । सस्कार पु० सम्+क-वज सुट च सतोगुणान्तराधानहमे प्रतियत्ने, यथा चलङ्कारादेरस्वादेव स्वादेश्च उद्दीपननिशानमाजनादयः, श्री. हादेव यज्ञाङ्गतासम्पादनाय वैदिकमार्गेण प्रोक्षणादिः दपणादेनिमलीकरणादिः । म तिहेतो अनुभवजन्ये आत्मवृत्तिगुणभेदे, थिध्यादिचतुष्टयस्थ वेगाख्य गुणे, यथावस्थिततयास्थापनप्रयोजके स्थितिस्थापनाख्ये गुणभेदे, शास्त्राभ्यासजन्यव्य त्पत्ती, व्याकरणोनदिशा शब्दानां साधन प्रकारे, विप्रादीनां वैदिककहित्यसाधने गर्भाधानादौ क्रियाकलापे, पाके च । संस्कार वर्जित लि. ३त० । गर्भाधानादिसस्कारहीने शास्त्राचे न्यु • त्पत्तिहीने च सस्कारहीनादयोऽप्यन । संस्कृत वि० सम् । क-क सुट् च । कृतसकारे पदार्थ, व्याकरणादि लक्षणाधीनसाधनयुक्त शब्द, पके, भधिते, शोधिते च | संस्तर पु० सम् + स्त,-अप । यज्ञ शय्यायाम् पल्लवादिरचित-शय्यायां च 'नवपल्लवसस्तरे यथेति' कुमारः । सस्तव पु सम् +स्तु अप् । परिचये, सम्यक स्तुतौ च । सस्ताव पु० सस्त यतेऽत्र- सम स्तु धज । यज्ञार्थं सस्तावकविप्राणां __वासभूयो । संस्तुत वि० सम्+स्तुती । परिचिते, सम्यकस्तुते च । संस्तवाय पु० सम् +स्त्य -धञ् । संचाते, निविड़म योगरूमे सनिवेशे, विस्त तौ, ग्टहे, संस्थाने च । सस्थ लि. सम्+स्या-क । अवस्थिते, मृते च । सस्था हो० सम् + स्था-श । न्यायपथावस्थिती, स्थिती, नाशे, य ज्ञभेदे, व्यवस्थायां, व्यक्ती, सादृश्ये, प्रान्ने च। संस्थान न० सम् + स्या ल्युट । चतुष्पथे, श्राकारे, अवयव्यारम्भक___संयोगभेदे, चिन्ने, मनिवेश, सम्यस्थितौ च | सस्थित त्रि• सम् + स्था क । मते, सम्यस्थिते च । सस्पी स्त्री. संस्म श्यते सम्+स्स श-धज टाप । रजनीगन्धाक्षे For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy