________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
. [ ११७८ ]
ससक्त वि० सम्+सज- मिलिते, सबङ्घ, समन्तादुतणेच
"प्रान्त ससक्तन मेरुशाख मिति" कुमारः । संसद् स्ली. संसीद त्यस्याम् सम् +सद-सम्म. किप । सभायाम् । ससरण न० सम् + स्टू-ल्युट । स्वादृष्ट निबद्धदेहस्वीकाररूपे संसारे,
व्यसवाधम नागमने, रणारम्भ, घण्टापथे, सगतौ च । ससग पु० सम+सृज-घञ । सम्बन्ध, विभागानन्तर' “यत्तव धन
तनामेति” कृतसमयेन एकलावस्थानरूप सम्बन्चे च । सौंसर्गाभाव पु० संसग स्व सम्बन्धस्याभावः । ध्वसप्रागभावान्यन्नाभा
__ वरूप-भेद भन्ने भावे सम्बन्धाभावे च । ससगिन् वि० सम्+हज-घिणुन् । संसर्ग युक्त विभागानन्तर “यत्
नव धन तन्म मेति, कतसमयेन एकलावस्थानरूपस मर्ग युक्तो बा
बादौ, सम्बत च । ससार पु० संसरत्यस्मात् समहू-घञ । मियाज्ञानाजन्य संस्काररू
पवासनायां, देहारम्भकादृष्टभेदे, “खादृष्टोपनिबङ्ग देहपरिपके च।
साधारे धन । विश्वे । भावे घज । सङ्गतौ । संसारमार्ग पु० त० । योनिद्वारे तत एव हि वहिनिगमने माया.
मुग्धतेति तस्य तथात्वम् । संसारिन् नि ससरति अदृष्टभेदेन देहेन संयुज्यते सम्-स-शिनि ।
शरीराभिमानिनि जीवे । संसिद्ध नि. सम्यक सभावेन वा सिङ्गः सम् +सिंध- । खभावमिझे, __सम्यगनिष्पन्ने च ।'
[व्यत्तौ च । संसिद्धि स्त्री० सम्+सिध-निन् । स्वमावे, प्रक्षतौ, सम्यग् निस'मृति स्त्री० सम् +सृ-क्तिन् । ससारप्रवाहे, सङ्गतौ च । संस्कृष्ट पु. सम्+सृजन । विभागानन्तर मैलयात् पुनः स्वखधनेव
कृतसमर्गयति मात्रादौ “ससृष्टस्य तु ससृष्टीति स्मृतिः वमनादिना
सशुद्धे, सयुक्त च । भावे क । सबन्धे संसृष्टिन पु० संसृष्टमनेन इनि ! संसृष्टधाबादौ । 'अन्यौदर्थख
सृष्टीति' मालिक
For Private And Personal Use Only