________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११७७॥
सवैगन न• सम् + विश णिच् ल्पर । रतिक्रियायाम् । तदुसर हि
निद्राधिक्येन तथा निद्राहेतुत्वात् तथास्वम् । संव्यान न० सवीयते सम्+व्येन-कर्मणि ल्युट् । उत्तरीय वझे,
वस्वमात्रे च । संशप्तक पु० सम्यक् शप्तमङ्गीकारो यस्य कप । प्रतिनाय संग्रामाद
निवर्तिनि सैन्ये 'सशप्तकगणैरभूदिति' रघुः । संशय पु० सम्शी अन् । मन्द हे एकचिन पर्मिणि भावाभावयोः,
विरुङ्गवर्मा यस्य वा सन्द हे । यथा पर्वतो वह्निमान वा, अय स्थाणुर्वा पुरुषोनि । यो भवेद्याधीरेका मात्रयोरिति”
भाषापरिच्छ दः। सशयस्थ लि. सशये तिष्ठति स्था-क । संशययुक्त । संशयात्मन् पु० सशय यात्मनि यस्य । सदिग्धान्त करणे “संशयात्मा
विनश्यतीति,, पुराणम् । संशयाल वि. संशय+अत्यर्थे थाल च । संशययुक्तो । संशयिट वि० सम्+शी-टच । संशयकर्तरि । सशरण न० संशीर्थ ते ऽनेन सम्+क्ट, ल्यू ट । रणार सशित लि. सम्+शो-त । सम्पादित विषयकयत्ने । संशितव्रत लि. मशित सम्यक सम्पादिन बनमनेन । सम्यकसम्मा
दितव्रते । संशद्धि स्त्रो० सम्+शुध-निन् । सम्यक शोधने' देहादिमानने च । संश्यान वि० सम् + श्य-क्त । शीतादिना सङ्घ चिते । . संजय पु• सम्+षि-अच् । पात्रये संश्रव पु० सम्+शु-अप् । अङ्गीकारे। घञ् । घावोऽपपल । पु.। संश्रुत लि० सम्+शु-क । अङ्गीलते। संश्लिष्ट लि. मम+सिषक्क । श्रालिङ्गिन्ते, सबवे च । सनष पु० सम् + शुिस-धन । आलिङ्गन्ने, सबन्धमात्र च ।
For Private And Personal Use Only