________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[११२
इति ख्यातायां लतायाम्। [प्रिय पुष्य' बन्ध कवचे । अवल्लभ पु० अर्कस्य वल्लभः सभानवर्स पुष्यत्वात् । रक्तपुष्यत्वन अर्कअर्थव्रत पु. के साराधना व्रतम । माघ शुक्लसप्रम्यादौ कर्तव्य
अर्काराधमार्थे ते । अस्य व व्रत नियमः सहस्रगुणमुत्सष्टुमादत्त हि रसान् रविः" इत्य को यथा रविणा लोकवृद्ध्यर्थं रसव पक्षणमेव प्रजापालनार्थमेव राज्ञा प्रजाभ्यो यत् करस्य पहा ताशे "अष्टौ मासान् यथादित्यस्तोय ग्टहाति रश्मिभिः । तथा
हरेत् कर राष्ट्रान् नियमबत हि तदिति” मनून व्रते च । अकाश्मन् पु० अर्कख अनुगतः, अश्मा । सूर्य कात्नमणौ, स हि
सूर्य रश्मि सम्पर्काटुज्ज्वलति ततस्तस्साकसम्बन्धित्वम् । अर्कोपल पु० अर्कस्थानुगत उपलः । सूर्य कान्नमणौ । अर्गल स्त्री० न अर्ज-कलच न्यका कुत्वम् । कपाटमध्यस्थ - रोधके
काधादिदण्ड, सप्तशतीस्तोत्वस्यादौ पाञ्च स्तोत्रविशेषे च“अर्गन कीलक चादौ पठित्वा काचौं पठेत् | जपेत् सप्तशती पश्चादिन्युक्त: । कल्लोले, कपाटे च २० । क्षुद्रार्गले स्त्री. गौरा०
डगेष अर्गली, खार्थे के, अर्गलिकाप्यलार्धे । अर्ब मूल्ये भ्वादि० पर० सक० मेट् । अर्घति आधीत् । बानर्ध । अर्घ पु० अर्घ-घ । क्रयवस्तुनो यहाथै सल्यरूपे देये रजतादि
द्रव्यरूपे मूल्खे | अह-करणेघा न्यङकादित्वात् कुत्वम् । पूजोप
चारे दुनितादौ सामगैरयं सयकार: क्लीलिङ्गश्च प्रयोक्तव्य: । अद्य अर्घ + देयाथै यत् । अर्घार्थ दीयमाने जलादौ । अर्घदानयोग्ये पूज्य त्रि
आर्चिट आनछ । अर्च पूजायाम् उभ° स्वादि० सक० सेट् । अर्चति ते प्राचीन अचं पूजायां चुरा० उभ० सक० मेट् । अर्चयति ते आर्थिचत् त अर्वा स्त्री अर्च-अाधारे अ । प्रतिमायाम् । भावे का । पूजायाम् । अचि स्त्री कार्च-इन् । बयादिशिखायाम् | अर्चित नि० छि-त । पूजिते, विष्णौ पु० । अचिमत् पु० अर्चि विद्यतेऽस्य मतम् । सूर्य, गौ च । दीप्ते नि !
For Private And Personal Use Only