SearchBrowseAboutContactDonate
Page Preview
Page 1188
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । ११२६ ] संवास पु० सवसत्वत्र सम् +वस धज । ग्टहे, पुरवाशिना पुराइहिवासयोग्ये अनाहते स्थाने च। नवव। संवाह पु° सवाहयति सम्+वह-घञ् । अङ्गसमई के । बुख । संवाहम न० सम्+वह-णिच्-ल्युर । भारादेव हने, अङ्गसमई ने च सविग्न त्रि० सम् + विज-त । उदिग्ने इष्ट वस्तु लाभाय तद प्राप्तिहेतुना भयादिना वा जातौ कण्ठ, । [ङ्गीकारे च । सवित्ति स्त्री० सम् +विद-तिन् । ज्ञाने, प्रतिपत्ती, बुद्धौ, असंविद स्त्री सम् + पिद सम्म किप । ज्ञाने, प्रतिपत्तौ, बुद्धौ अङ्गी___ कारे, समाधौ, नामगि, याचारे, सके ते, युद्धे, तोषे च । संविदा स्त्री० विद्यतेऽनया सम् +विद-किप टाप । भगायाम् (सिद्धि) 'सविदासवयो मध्ये सविदैव गरीयसीति' तन्त्रम् सवितिक्रम पु० स विदोऽङ्गीकारस्य व्यतिक्रमो यत्र। छताङ्गीका. रस्योबचनहेतुके विवादभेदे । सविदित वि० सम् +बिद-क । अङ्गीमते, सम्यगनाते च । संविधान न० सम् + वि+धा-ल्युट । उपाये, प्रायोजने रचनायाञ्च । सविषा स्त्री० समदित वित्रं यया धातुजन्य उत्तर पदोपः । अति. विषायाम् (अानइच)। संवीक्षण न० सम्यगवीच्यते अन्विष्यते वा सम्-वि+डव ल्वट । इष्ट. ___ वस्तुनो लाभाय छान्वेषणे सम्यगदर्शने च ।। सवीत त्रि० सम् + व्यञ-मा। आते, सङ्घ, च-सम्+वि+Tण-त । __ सङ्गते । खेति” रघुः । संवृत लि. सम् + क्त । प्रारते, कसगोपने च तस्य सहनमन्त्रसग पु० सम्+विअ-धज । भयादिना त्वरायाम्, सम्यग वेगे च । संवेद पु. सम् + विद धञ् । जाने । युच । स वेदनाथा स्त्री । स वेग पु० सम्यविशत्यत्र सस्+विश धज्ञ । निद्रायाम् म पूर्वकस्य तस् निद्राथकत्वात्तथात्वम् । तथाच संविष्ट : बुश शयने निशा निनाये ति रघुः पीठे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy