SearchBrowseAboutContactDonate
Page Preview
Page 1187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shrik [ ११७५ 1 सराव पु सम्+रु-धज । शब्द । सरूढ वि० सम् + रुह-क । प्रौढे, जाताङ्करे च । सरोध प ० सम् + रुध-धज रोधने, च । संलग्न वि० सम् + लग-न । मिलिते ।। सलय पु • संलीयते इन्द्रियव्यापारोऽत्र सम् + ली-अच् । निद्रा याम्, मलये च । स'लाप पु० सम् + लप घज । परस्सरकथने प्रीत्या अन्योन्योक्तिमत्य • तिभ्यां भाषणे, रहसि कथने च । सवतसर प ० सवसन्ति ऋद्रतवोऽत्व सम्+वस सरन् । यत्मरे, ज्योति घोक्ने समादिपञ्चकालगते वत्सरोदे च । संवत् अव्यः सम् + वय-किप यलोपे तुक । विक्रमादित्यराज्याव: के तत्कनशकवत्मरे । संवदन सम् + घर-युट । अालोचने, वशीकरण, च। सम् + वन ल्युट । संवनन मन्यत्र । संवर न० पम् । वृ-अप् । जले, दै यभेदे, मत्स्यभेटे, मगभेदे च ।। संवत्त प. सम्यक बवते परावर्त्य तेऽत्व सम् + वृत-णि च घञ । प्रलयकाले, सतिकारकमुनिभेदे, कर्ष फलों , मेधे, 'संवर्तश्च व हदक' इत्व के मेघनायकभेदे च । सवत्तक न० सम् + कृत-णि च-गवु ल । बलदेवलाङ्गले । नतः अस्वर्थे च । बलदेवे, वाड़बामले च पु.। संपत्ति का रखीः सम् + कृत-एषु ल टापि अतत्त्वम् । दीपादेः शि___ खायाम, प मादेः केशरसमीपस्थे दले, नवपचे च [रके च सबक वि स + वृध-णिच् एव ल । सम्माननाकारिणि वृद्धिकासंवलित लि. सम् + वल-त । मिलिते। सिस्थाने सवमथ पुसवत्यस्मिन् सम् +वस-अर्थच् । पामे जन-समूहनिवासंवह पु० सम्यक वहति सम्+वह-अच । सप्तवायुमध्यवर्ति वायौ । सवार पु० सम्व-घा । शिक्षामन्योले वर्णोच्चारणार्थे वाम प्रय नभेदे, मङ्गोपने च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy