SearchBrowseAboutContactDonate
Page Preview
Page 1186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११७४ ] सज वि० संहते जानुनी यस्य जानुस्थाने तुः । संन्तजागुके । सज्वर पु० सम् + ज्वर-अप । अग्निाजाते तापे । संमह पु० सम्+मृद-धज । अन्योन्यदृढ़संयोगरूपे सङ्घः ।। संयत त्रि० सम् + यम-त । बचे कतशास्त्रोक्तनियमे च+ संयत् स्त्री०. संयस्यतेऽत्र सम्+यम-किप तक च। युद्धे ।। संयन्त वि० संयच्छति सम् + यम-टच् । नियन्तरि । सय(या)म पु० सम् यम-धज वा वृद्धिः । ब्रत तया पूर्वदिन क व्ये नियमदे, इन्द्रियनिग्रहे, बन्धने च । संयमन न० सम् +यम-ल्युट । बन्धने, व्रते, चतुःशाले ग्टहे च सयमनी स्तो० संयम्यते बध्यतेऽत्र सम् + थम-ल्यु ट । यमाधिसंताम् । [वति त्रि। संयमिन् पु० सम्+राम--णिनि न इङ्गिः सुनिभेदे इन्द्रियसंयमसंयाव पु० सम्यक् एतादिभिy यते भिशय गोधूमञ्चरो दल सम् + यु बञ् । संयावस्तु इतक्षीरगुडगोधूमपाकज' इत्यु ले तादिना पक्कगोलमचूर्ण । संयुज त्रि० सभ्यक युनक्ति सम् + यज-किन् । गुणाद्य, संयुक्तो च) सयुक्ता वि० सम् + युज-ना । स योगवति पदार्थे । संयुग न• सयुज्यतेऽल सम् +युज-क ट० जस्स गः | युद्ध । संयुक्त वि० सम् + यु ल । सयुक्त । संयोग पु० सम् +युज-धञ् । मेलने क्रियाजन्य व्यागिते गुणभेदे, सबन्धमा च । संयोगपृथकत्व न० सयोगेन फलमबन्धभेदेन पृथक्त्वं नानारूपत्व यत्व । एकस्य व कर्मणो नित्यानित्यत्वप्रतिपादक मीमांस कोत न्यायभेदे । ... [ योजने पदार्थे । संयोजित त्रि० सम्+युज-णिचक्क । कृतमेलने पदार्थान्तरेण कृतसंरम्भ पु सम् + रभ घञ सम् च । कोपे, आक्रोश, उत्साहे. वेगे च “अष्टिस रम्भभिवाम्बु वाहमि"नि कुमारः। सराधन न सम् + राध-ल्य ट । सम्यक सेवने, सम्यक चिन्तने घ For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy