________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११७३ ]
णं वेटे भ्वा०प०सक० अनिट् । स्नायति अनासीत् । षण्य इत्य के :
ष्णपायक्ति अष्णवासीत् । मि रेषड्वास्ये भ्वा०ा अक अनिट । स्मयते अस्मेट । प्वक सर्पणे वा यासक सेट । प्वकते अवकिष्ट । व्वद खादे छेदने च चु उसक सेट | खादयति ते असिवदत्त | बद प्रीतौ लेहने च भ्वा० प्रा०सक सेट । खदते अस्खदिष्ट । बन्ज आलिङ्गने भ्वा यासक अनिट् । स्वजते । अखड्न । वप शयने निद्रायाञ्च अदा० खपा० जक्षा० प. अक• अनिट । ___स्वपित अस्वाप सीत् ।
[अषवर्त्तत् न । व्वत गतौ सक० दुःखेन जीवने अक चु० उ० सेट । वर्त यति ते । वष्क गतो वा० प्रा० सक० सेट् । ध्वष्कते अवष्किष्ट । विद मोहे स्ने हे, च अक० मोचने सक० भ्वा० प्रा० बुडि उ० सेट ।
अखिदत् अखे दिष्ट । विद गालमधरणे क० दि० प० अनिट । खिद्यति अखिदत् ।
स पु० सो-ड़ विष्णौ, सर्प, ईश्वरे, विहगे च । सक्षेप पु सम्+क्षिप-चज । भूयसोऽर्थस्याल्पवाक्यादिना प्रकाशने । संबोभ पु० सम्+शुभ-घञ् । चाञ्चल्ये, शोभे च । सग्राहिन पु० सम् +ग्रह-णिनि । कुटजन । सञ्चयकारके वि० सध पु० सम्+हन-टु नि समहे, जन्तुसम हे च । घञ । संधातो
sपि समहे दृढ़संयोगे च प० । संघर्ष पु० सम् + ष ज । अन्योन्य संयोगे । सज न० सम्+ज्ञा-क । पीतकाष्ठे कालीयके गन्धद्रव्ये । सम्+ज्ञा
व्यङः । चेतनायाम् बुद्धी, आख्यायाम, हस्ताद्यैरर्थस्तूचने, गा
यत्नयां, सूर्य पत्नवाञ्च स्त्री। स(क्ष)ज्ञापन सम्+ज्ञा-णिच-पुक मारणे हखः ल्यु ट । मारणे ।
अन्यार्थे न हस्खः । ज्ञाने । तिन् । सञप्तिरयल स्ती. सज्ञासुत पु • संज्ञायाः सूर्य पत्न्याः सुतः । शनैश्चरे ।
For Private And Personal Use Only