SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११७२ ष्ट च प्रसाद अकवा पा सेट । स्तोचते अस्तोचिष्ट । टु प उच्छाये श्रदचु उ०सक सेट । स्तूपय यि ते अनुचापत् त । टप उच्छाये दि०प०सक सेट । स्तू प्यति अस्त पत् । [भिष्ट ष्ट भ रमे अक• स्तम्भने सक०स्वा. ग्रा० सेट का वेट । स्तोभते अस्तोष्टक्ष गतौ वा०प०सक सेट । स्त पति छस्त क्षीत् ।। ष्ट ह बधे तु०५०सा वेट । स्त हति अस्तीत् अस्त क्षत् । शह बधे तु या सक० बेट । स्त हति अस्त हीत् छस्त क्षत् । टेप क्षरणे भा०या० अक० सेट चङि न व खः । स्ते पते । अस्ते पिष्ट । ष्ट संघाते सम ध्वो अक भ्वा०प०अनिट् स्तायति । अस्तासीत् । ध्ये वेटने सक• दीप्तौ अक भा०प०अनिट । स्त्यायति अस्यासीत् । मतान्तरे पत्यायति ।। गीत् । छग सम्बरणे भ्वा०प०सक सेट घटा० सिचि न वृद्धिः । स्थगति अस्यछगा स्थिनो भ्वा०प०अक०सेट ज्वला | स्थति अस्थाणीत् । ठस निरासे दि०प०सक सेट । स्थस्यति अस्थासोत्-अस्यसोत् । ठा गतिनित्तौ वा प०का अनिट । तिष्ठति उ. स्थात् । ष्ठिव निरास (रुखेन से प्रादेवभने) स्वा०प०सद से छीति अष्ठे बीत् । छ वनम् । बीत् छीवनम् । ठीव निरासे ( शादे खेन यमने) भ्वा० ए० अक० सेट । टीयति अटीठात वि. वि-क्ल । निरस्ते, वाको च। षणस निरासे दिय!०प० नक लेट वा वेट वा घटा० । स्वस्यति अस्तषणा शोधने अदाय यक अनिट । स्नति अनासीत् । । ग्धा । णिह प्रीतो दि०प०सक०वेट । स्निनाति अक्षेत् । स्नेहिता-वा-- शिह स्नेहयुन्न भयो चु०उ० अक सेट । ने हयात ते असिष्णिहत् त पाए स्नाने आउ०अक० सेट् । सौति असावीत् अनोट । ष्ण च से चने मा शासक सेट । स्नो वते को चष्ट । पण म मच्चे दि०प०सकोट । नु स्वति अहोसीत् । ष्ण ह उगारे पिसकोट । नु यति कास्न रत् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy