SearchBrowseAboutContactDonate
Page Preview
Page 1183
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ११११ ] षोडशाङ्ग पु० षोडश द्रव्याणि ग्रङ्गान्यस्य । 'गुग्गुलु ं सरलं दारु पत्रं मलयसम्भवम् । ह्रीवेरमगुरु ं कुष्ठ' सर्जरस ं घनम् । इरीतकीं नखीं लाक्षां जटामांसीञ्च शैलजम् षोडशाङ्ग' विदुधूप देवे चकमणी'त्यो गुग्गुल्ला दिषोडशद्रव्यरचिते भूपे । षोडशाडि, पु० षोडश अञ्जयश्वरथा यश । कर्कट । षोडशार न० षोडश ग्राराणि कोणा । षोडशदलयुक्त कमले, तन्त्रो यन्त्र दे च । Acharya Shri Kailassagarsuri Gyanmandir पेडमिन् ए० षोडका विद्यइनि । मोने | यज्ञाङ्ग ताससोलर सस्थापन पाले च'ले पोडरिन हातीति शतिः । बड़गोपचार पु० ०० घोड़श संख्याता उपचाराः । 'शासन जागतं पाद्यमाचमनीयम् । यधुषको मस्तान' वसनाभरणानि च गन्धूपदीप नैवेद्य वन्दन तवषु षोडशषु, पूजा 39 क द्रव्येषु । षोढ़ा पत्र प्रकारम् पाच् नि० पट खु प्रकारेषु । षोढ़ान्यास ५० घोड़ा षट् प्रकारों व्यासः । तन्त्रो ष्ट प्रकारन्यास ओई विश्तों पाचये । • टक प्रती ष्टग संपरणे आवशक सेड सिचि न वृद्धिः वटा० । स्तगति व्यस्तगोत् · $ टन शब्द गान्पर० एक० सेद् वा घटा० । स्तनति व्यस्तानीत्-कस्तनीत् 여 टभ स्वज्य स०खने अ०आ०या०स्ट इदित् । स्तम्भते अस्तष्टि । ष्टम वैकल्ये ग्रद०० उम०सक० मोट । स्तमयति ते स्वतस्तमत् त । ष्टम वैकल्ये भा०प० पट् । स्वमति अस्तमीत् । टिव ग्रभियोगे स्वा० आ० एक स ेट । सिष्टि । ७ भासक से घटा० स्वऋति अस्ताकीत् । ष्टिपर भा०या०क०स ेट चङि न ह्रखः से पते अस्तेपिट | ष्टिम छोटे दि०प०ग्रक०स ेट । स्तिम्यति स्तमीत् । टीम दे दि०० स ेट | स्तोम्यति । अस्तीमीत्। For Private And Personal Use Only ष्ट स्तुभौ यदा० उ०म० श्रनिट् सिचि सेंट लुङि प• बेट् स्तौति स्तीति स्तुते इत्यन्ये प्रस्तावीत् यस्तोष्ट |
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy