________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ११११ ]
षोडशाङ्ग पु० षोडश द्रव्याणि ग्रङ्गान्यस्य । 'गुग्गुलु ं सरलं दारु पत्रं मलयसम्भवम् । ह्रीवेरमगुरु ं कुष्ठ' सर्जरस ं घनम् । इरीतकीं नखीं लाक्षां जटामांसीञ्च शैलजम् षोडशाङ्ग' विदुधूप देवे चकमणी'त्यो गुग्गुल्ला दिषोडशद्रव्यरचिते भूपे । षोडशाडि, पु० षोडश अञ्जयश्वरथा यश । कर्कट । षोडशार न० षोडश ग्राराणि कोणा
। षोडशदलयुक्त कमले,
तन्त्रो यन्त्र दे च ।
Acharya Shri Kailassagarsuri Gyanmandir
पेडमिन् ए० षोडका विद्यइनि । मोने | यज्ञाङ्ग ताससोलर सस्थापन पाले च'ले पोडरिन हातीति शतिः । बड़गोपचार पु० ०० घोड़श संख्याता उपचाराः । 'शासन जागतं पाद्यमाचमनीयम् । यधुषको मस्तान' वसनाभरणानि च गन्धूपदीप नैवेद्य वन्दन तवषु षोडशषु, पूजा
39
क द्रव्येषु ।
षोढ़ा पत्र प्रकारम् पाच् नि० पट खु प्रकारेषु । षोढ़ान्यास ५० घोड़ा षट् प्रकारों व्यासः । तन्त्रो ष्ट प्रकारन्यास
ओई विश्तों पाचये ।
•
टक प्रती
ष्टग संपरणे आवशक सेड सिचि न वृद्धिः वटा० । स्तगति व्यस्तगोत्
·
$
टन शब्द गान्पर० एक०
सेद् वा घटा० । स्तनति व्यस्तानीत्-कस्तनीत्
여
टभ स्वज्य स०खने अ०आ०या०स्ट इदित् । स्तम्भते अस्तष्टि ।
ष्टम वैकल्ये ग्रद०० उम०सक० मोट । स्तमयति ते स्वतस्तमत् त । ष्टम वैकल्ये भा०प० पट् । स्वमति अस्तमीत् ।
टिव ग्रभियोगे स्वा० आ० एक स ेट । सिष्टि ।
७
भासक से घटा० स्वऋति अस्ताकीत् ।
ष्टिपर भा०या०क०स ेट चङि न ह्रखः से पते अस्तेपिट | ष्टिम छोटे दि०प०ग्रक०स ेट । स्तिम्यति स्तमीत् ।
टीम दे दि०० स ेट | स्तोम्यति । अस्तीमीत्।
For Private And Personal Use Only
ष्ट स्तुभौ यदा० उ०म० श्रनिट् सिचि सेंट लुङि प• बेट् स्तौति स्तीति स्तुते इत्यन्ये प्रस्तावीत् यस्तोष्ट |