SearchBrowseAboutContactDonate
Page Preview
Page 1182
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 4 [ ११७० J षूष प्रसवे भा० प० सक० सेट । सूषति षत् । 이 N वन्भ हिंसने भा०प०सक० सेट । सम्भति प्रसृम्भीत् । Acharya Shri Kailassagarsuri Gyanmandir बृक्ष हिंसने वा०प०सक०३ ० सेट् । सर्भति मत् । षेक सर्पणे म्वा०आ० सक पेल चालने गतौ च कासेलीत् । षेत्र वाराने उपभोगे ग्राम्ये च भ्वा० उ०म० २ सेवीत् यसेविष्ट | सेवति सेव - पे चत्रे ला०ए०यकव्यनिट । सायति व्यमासीत् । षो नाशने अक० दि०प०यनिट । स्रुति कसात्- असामीत् । षोडत् पु० दन्ता यख दन्तस्य दर नि । वृष आदौ । षोडशन् लि० ब० व पडधिका दश नि० | (बोस) षोडश पु० षोड़शानां पूरणः डट । येन पोडनसंख्या पूर्यते तखिन् । चन्द्रमण्डलस्य कलात्मके षोडशभागरूपकलायां, बिउरान्दर्याच ०केट चङि न हखः । कति व्यसेकीत् 1 भ्वा• पर०सक० सेट चङि न ह्रखः । सेलति • सेट चङि न खः । For Private And Personal Use Only षड्दन्नयोग्यवयस्क [न्विते च । संख्याभेदे तच स्ती' ङीष् । बोल्यक १० षोडश परिमाण कन् । पयसंखाते वस्तुनि 'भूम्यासन' अजं वख प्रदोषोऽख ततः परम् | ताज्जूल छत्रगन्धाश्च माल्यं फलमतः परम् । शय्या च पादुका गावः कान रजत तथा । दानसेतत् षोडष मेतमुद्दिश्य दीयते' इति षु सम्बादिषु प्रेतोद्देशेन दीयमानेषु पोडथड | 'खरी रौम' तथा ताम्ब' कांस्यं गावो गजा हयाः । ग्टहं भूमिर्हो बल' शया शेतचपामहौ । दाखा पिटयनेषु दान घोषत्रय मतमिति बायुपुराणोक्तेषु पिल्कृत्ये देवेषु स्वर्णादिषु षोडशसु च । षोडशमातृका स्त्री० ब०० पोडशसंख्या मातरः | 'गौरी पद्मा शब्द मेधा सावित्री विजया जया । देवसेना स्वधा खाहा मातरो लोकनातरः । शान्तिः टिवस्तुष्टिः कुल देवात्मदेवता' इत्यु का तु गोर्खा दषु षोड़श भादकाख ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy