________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १९६८
विध गतौ भा० पर० स० सेट । सेधति असे धीत् क्वावेट । . विध सिद्धौ दिवा० पर• अक० अनिट् क्त्वावेट । सिध्यति असैत्मीत् । षिम्भ हिंसने सक० दीप्तौ अक० भा. पर० सेट वावेट । सिम्मति
असिम्मीत् । षिम हिंसने भ्वा प० स० सेट् । सेमति असे मीत् । [असे लोत् । षिल उद्य,तशस्यक्षेत्रात् कणश आदाने खदा. पर०सक सेट । सिलति षिव तन्तुबिस्तारे दि. पर० सक० सेट क्वा वेटे । सीव्यति असे वीत् । षु (सुराच्य वनरूपे सन्धाने सोमादेः पीडन मन्यने च स्वा० उ० शक०
स्नाने अक० अनिट् लुङि पर० सेट् । सुनोति सुजुते असावीत असोष्ट ।
[सोष्ट । घु गतौ भा० ग्रा० सक० अनिट लडि प० बेट, । सवति कासावीत षु प्रसवे ऐश्वर्या च भा. पर० स० अनिट मयति असौषीत् । ष ऐश्वय्ये प्रसवे च अदा• पर० स० वेट लिटि मेट । सौति असा
वीत् असौषीत् । सुसुविध । षुटट अनादरे मा० चु० उ० मक० सेट । सट्टयति ते असुषुट्टत् । घुन्भ दीपने अ० हिंसने म मा० पर० सेट सम्मति अधुम्भीत् । षुर दीप्ती व्यक० ऐश्वर्या सक• तु प० सेट् । सरति असोरीत् । । षुह टप्तौ च्चमायाञ्च सक० दि० प• सेट । सुह्यति अाहत् । , ष प्रसव अदा० खा सक० सेट् । सूते अस विष्ट ।। ष प्रसचे दि. ग्रा. सक० सेट । सूयते अमविष्ट-अगोष्ट । षू क्षेप तु प° सक० वेट । सुवति असावीत् । घूद निबारणे भा० ग्राः सक० मेट । सूदते असदिष्ट । घूद मारणे भा०प० सक• सेट् । सूददि अरतूदीत् । षद जरणे अक० प्रतिज्ञायां निरासे च सक० चु० उ० स० सेट् ।
सदयति ते असुषुदत् । षर स्तम्भे अक० हिंसने सादि० प्रा०सक० सेट् । सूर्यते अहरिष्ट पूर्व अनादरे भा० प० सक० सेट् । सर्वाति अतीत् । पूर्व वायां भ्वा० प० स० सेट् । यति च्यसूची ।
For Private And Personal Use Only