________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११६८ ]
प्रतिपालनकारिणी तपखिनी विष्णु भक्ता कार्तिकेयस्य कामिनी'नि
पुराणम् । घस खने अदा० पर० चक० सेट वैदिकः । सस्ति अशासीत् कासमीत् षस ज मर्पणे भा० पर० स० सेट । सज्जति असज्जीत् । अयमात्म
नेपदीत्यन्ये “वचोपि परुषाहर न च पदेषु ससज्जते इति
शकुन्तला। षस्त खप्ने अदा० खपा० पर० अक० सेट वैदिकः इदित् । सस्ते असं स्तोत् ।
सहति अमीसहत् असहीत् षह क्षमायां वा चु• उम० पजे दि. पर० स० सेट् । साहयति से यह क्षमायां भा० प्रा० सक० सेट ज्जला | सहते असहीत् । पाड् गुण्य न० घट गुणा एव ध्यञ । राज्ञां सन्धिविग्रहादिषु षट् सू
पायेषु 'घाड्गुणमुपभ अते' इति माधः । पाण्मातुर पु० घण्णा मारणामपत्यम् अण् उदादेशे रपरः । कार्ति
केथे तस्य कत्तिकालिक, गङ्गा,टथिवी, पार्वती चेति घट मातरः पुराणेषु प्रमिताः ।
[पादके ग्रन्थे ।। पात्वणत्विक त्रि• पत्वणत्वे अधिक्षय कनो ग्रन्थः ठक । प्रवण त्वप्रतिपाण्मासिक न० प्रठे मासे भवः ठज । मृतस्य एका होन घमासे क- .
व्ये शाजभेदे 'आद्यं पाण्मासिके तति' स्मृतिः 'एकाहन्य - - मघणमासे तस्य विधानमिति स्मार्त लेखः बाध सिद्धौ खा. दि० च पर० अक० अनिट । सानोति साध्यति । चासात्सीत् ।
[असमान्त्वत् त । षान्व सामयुक्तसम्पादने अद• चु० उभ० सक० सेट् । सान्वदति ते षि बन्धे खा• क्रया उभ० सक० अनिट । सिनोति सिन्नुते सिनाति सिनीते असेषीत् । असष्ट ।
[। सेना षिच आद्रकिरणे तु. सु. उभ० सक० अनिट् । सिञ्चति ते कसिचत् पिट अनादरे भा० प० सक० सेट । मेटति अटीत् । षिङ्ग पु० पिट-गन् ४० विटे (लम्पट) कामुके । [त्सीत् । विध माङ्गल्य अक• शामने सक• वेट । संपति छसधीत् असे.
For Private And Personal Use Only