________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
- [ ११६७ ] ..
पम्व सर्पणे भा० पर० सक• मेट । सम्बति असम्बोत् । . षज्ज अर्जन भा० पर० सक० सेट् । सञ्जनि असति । षड्च अपानशब्द वा. पर सक सेट । सई ति असीत् । पर्व (4) गतौ न्या. सक० सेट । सर्ब (ब)ति असी (ब)व । षल गतौ भा० पर• सक० सेट । मलति असालीत् । षष वि० ब० व० । घो किप पृ० । (छय) सङ्ख्याभेदे व्याकरणोक्त ___ सङ्खयाबाचके धान्ने नान्ते च शब्द च ।
[न्विते च । पष्टि स्त्री०पड गुणिता दशतिः नि । (घाट) सङ्ख्याभेदे, तत्सत्राः षष्टिक पु० घध्या अहोभिः पच्यते कन् । (पाटिया) धान्यभेदे . मष्टिक्य न० प्रष्टि कधान्यस्य भवन क्षेलम् यत् । पष्टिकधान्योत् पत्तियोग्य क्षेत्र।
[डीप . पष्टितम त्रिषटे पूरणः तसट । येन षष्टिसङ्ख्या पूर्वा ते तस्मिन् स्त्रियां अष्टिमत्त पु० प्रष्टिव मत्तः । अर्ब वयस्क गजे तदुत्तर हि तस्य मत्तता
योग्यत्वात् तथात्वम् । घष्टिसंवत्सर पु० ब०व० घष्टिगुणिता संवत्सराः । ज्योतिषप्रसिद्धेषु प्र.
भवादिषु षष्ठी वत्मरेषु तद्विषो वाचस्पत्य । षष्टिहायन पु० घष्टिायना वयोऽस्य । घष्टिय वयस्क गजे अष्टिदिन
पच्योहायनी व्रीहिः शाक० | षष्टिकधान्य । षष्ठ त्रि० घणां पूरणः घष + डट थुक् च । येन घटसंख्या पूर्यते तरिम
न। स्त्रियां डीप । पाठक त्रि० घठो भागः कन् । षष्ठे भागे । [षष्ठांशरूपे टपकरे। षष्ठांश पु० कर्म । रक्षण प्रतिरूपनया प्रजाभ्यो साये उत्पन्नशस्वस्थ षष्ठान लिघठो दिवसस्य षष्ठ कालः अन्नस्य तगोजनस्य वा कालो यस्य ।
दिवसस्य षष्ठभागे अन्न भोजन कालवति पुरुषे । पठानकाल पु० षष्ठे दिवसे भच्यान्नकाला यत्न । ब्रतभेदे । षष्ठी स्त्री• घणां पूरणी डट थुट डीप । चन्द्रमसः षष्ठकलाया हास
वृद्धिरूपक्रियारूपे सिथिभेदे” स्कन्दभार्थारूपे माटकाभेदे, माकासु पूज्यत ना सा च षष्ठी प्रकीर्तिता । शिशू नां प्रति विश्वेष
For Private And Personal Use Only