________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १११
अरुष्कर पु० अरुण करोति अरुप्त -+-+अन् । भल्लात करने । व्रणकारिणि त्रि० ।
[क्षते च पु० न० । अरुस् पु० -उमि । अर्के, रक्त वदिरे च । मर्मणि न० । ब्रणे. अरुहा स्त्री॰ न किञ्जिनमूलमाश्रित्य रोहति आकाशे एव रोहति
रुहक । भूम्यामलक्याम् । श्ररे अन्य० -ए । रोषाहाने, नीचसम्बोधने, अपकतो, अत्तूयायाञ्च अरे रे अय० अरे+ोतायां विरुक्तिः । नीचसम्बोधनादौ । भरोक लि. रुच-दीप्तौ घत्र रोक लद्र दीप्निच न० ब० । छि
ट्रपन्ये, दोमिन्यू च च ।। .. . [कत् त । अक तापे, स्तुतौ च चुरा उभ० सक० सेट् । अर्कयति ते आर्थिअफै पु० अर्च-कर्मणि घञ कुत्वम् । सूर्य , इन्द्र, ताम्र, स्फटिके.
विष्णौ, पण्डिते, (आकन्द) इति ख्याते हई, (आरक)इति ख्याते
काथविशेषे च ।। अर्ककाला पु० अर्कोऽर्क किरण : कान्तोऽनुकूलो यस्याः कम-इस
(हुड्ढडिया). इति ख्याते वृक्ष । ६० । सूर्य प्रियायाम अर्कचन्दन पु० अर्वस्य प्रियश्चन्दनः शाक०त.। रक्तचन्दने । अर्कतनय पु० ६ त । सुपीवे, कणे, यमे, शनौ, वैयखतमनौ च ।
यनुनायां स्त्री. | हिवचनान्तः । अश्विनीकुमारयोः पु० । श्रपत्र गु० अर्क : सूर्य इव तीक्षा पत्र यस्य । अर्कवृक्ष। अर्कप
__ोऽन्यत्र । ६० । अर्कवृक्षस्य पत्लेन । अर्कपादप पु० अर्कः अर्कना तीक्षा : पादप:। निम्बे । [नीयक्ष । अर्कपुष्यी स्त्री० अर्कस्या वक्षस्य पुपमित्र पुष्पमस्याः । कुटुम्बिअप्रिया स्त्री. अकं प्रीणाति प्री-क० । जवायाम् । ति ।
सूर्य प्रियायां, छायायाञ्च । अर्कबध, पु० अर्कस्य वव रिव | गौतमे सूर्यवंश्ये बौड्स। अर्कभता म्ही० अर्कस्य भक्ता । (हुडहुडिया) इति ख्यातायां लता__याम् । तत्किरणसम्पर्के एव तथा हि सौन्दर्यम् । श्रमज्ञा पु० अर्कडून सग्णां दुष्प सह मूल यस्याः । (दूशेरमूल)
For Private And Personal Use Only