SearchBrowseAboutContactDonate
Page Preview
Page 1178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir '[ १९६६ । 'षड्दीध पु. घड भिर्गुणिता दीर्धाः । तत्त्रोक्त घु आ, ई, ऊ, ऐ,यो, अः इत्येवं रूपेषु घट र दीर्घघु । षड्धा अव्यः षष+प्रकारे धान् । घट प्रकारे। [स्तयुक्त नि। षड्भुजा स्त्री॰ घट् भुजा इव यस्याः (खरमज) फललताभेदे घड् ह. षड्रस न घरमा रसानां समाहारः पा० । 'मधुरो लवणस्तितः कषा. योऽम्लः कट स्तथा' इत्युक्त षु ‘मधुरं लौल्यमित्याहुरिच्यादौ स च लच्यते । लवणस्तु पटु : प्रोक्तः मैन्धवादौ म इष्यते । तिक्रस्त पिचुमादी व्यक्तमाखाद्यते रसः । कषायस्तुवरस्त क्रः स च प्रगीफलादिषु । कट स्तु तीज्ञा संन्नः स्यात् मरीचादौ स चेप्यते' इत्यु कास्थानेषु लच्ये घु घट स रसेषु । पड वगै पु. ६००। 'कामक्रोध लोभगोहमद मामर्थे"घु 'व्याजेष्ट घड मिति भहिः। 'क्षेत्र होरा च तद्रवाणं नवांशहादशके विंशशिकञ्चेति विजैः घडर्गः समुदाहृतः' इति ज्योतिषोहप क्षे लादिषु घट सु विस्तरो वाचस्पत्ये । असनीत् असानीत् । षण संभन्नौ भा० पर० सक० सेट । घग्य सत्वे पस्य मत्वम् । सनति षण दाने तना० उभ० मक० सेट् घन्टा सखे णस्य नत्वम् । मनोति असमीत्-असानीत अरमिष्ट असत । प(श)ण्ड पु षण-ड डस्य ने त्यम् ४० घत्व शत्व वा । वृषे, नपुंसके, .. पनादिसमूहे पु० न०।। घण्ढ पु. षण-ढ तस्य नैत्यम् ४० घः । नप सके। षण मुख पु० घट मुखाणि यस्य । कार्तिकेये ।। षद गतौ चु• उ• सक० सेट् । सादयति ते असीषदत् । षद विषाद अक• हिंसायां गतौ च चक• तु पर. अनिट उपला . सीदति, असदत् । सदः सादः। पन्च गतौ भ्वा० पर० सक० सेट् । सञ्चति असञ्चीत् । पन्ज सङ्ग, संबन्धे च भा० पर० स० अनिट । मजति असावीत पप सम्बन्धे भ्वा० पर० सक. सेट । सपति अमापीत् अमपीत् । बम वैक ले अर० चुः उभ अ० से। समयत ते असम न त For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy