SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६५ षड़भिन्न पु० षट अभिन्ना 'दिव्य' चक्षुः श्रोम', परचित्तज्ञान पूर्वनि ` वासानुस्मृतिः, आत्मज्ञानम्, वियङ्गतिः कायव्य हसिद्धि त्येतानि व्यमिशा श्रभिज्ञायमानानि यस्य । वौद्धभेदे । षडशीति स्त्री० षड़धिका अशीतिः शाक । (देवासि) सङ्ख्याभ दें, तत्मङ्क्षप्रान्विते च । षड़शोतिमुखवत्सु मिथुन कन्या धनुर्मीनेषु रवेः संक्रान्ती च 'व्ययनविष्णु पदी षडशीतयो विषुव विष्णु पदडग्री - तय इति ज्योतिषम् । 1 • षडशीतिमुख न० षडशीतेः तत्रामसंकान्ते र्मुखम् । 'तुलादिषडशी - त्यां षङ्गीतिमुखम् कुमात् । तच्चतुष्टयमेव स्यात् द्विस्वभावेषु रा - शिषु' इति षड्विंशे घनुषो भागे, द्वाविंशेऽनिमिषस्य च मिथुनाष्टादश भागे कन्यायास्तु चतुर्दश, इति सूर्य सिद्धान्तोक्त तुलादितः षडशीतिदिनान्नरितकाले । · षडानन पु० षट काननानि यस्य । कार्त्तिकेये षड्वदनादयोऽप्यत्र षडूमिं पुषट् जय ऐश्वर्खाणि यख । षडैश्वर्थे परमेश्वरे 0 षड्गव वि• षड्भिर्गोभिरायुक्तः शकटः हलो वा शाक० यच् समा० । षड्‌भर्गोभिराकृष्ट इलादी 'अष्टाग व हलं षड्गभं जीविकार्थिना ंमिति स्मृतिः । वां गां समाहारः द्विगुः । षट्सु गोषु न० । [गुणेषु । षड्गुण प· षड्भिः गुणिता गुणाः शाक० । रानां मन्वादिषु षट्सु षड्ग्रन्या स्तो. पन्यः यन्यिः षट् ग्रन्वा यस्याः । वचायां शयाम्, महाकर च | • इग्रन्थि न० षट् ग्रन्ययोऽस्य । पिप्पलीमूले, षट् पर्वयुक्त वि० संज्ञार्या कन् । शय्यां स्ती' टाप् । चत इत्त्वम् वा ङीप् वचायां स्त्री० | षड्ज प० षड्भ्यो नामादिस्यानेभ्यो जायते जन-ड | ‘मासाक एल पुरःस्तालु जिह्वां दन्नांश्च संशितः । षड्भ्यः संजायते यस्मात् तस्मात् जति स्मृत' इत्यक्त स्वरभेदे 'घड जसंवादिनी: केका' इति रघुः । " For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy