SearchBrowseAboutContactDonate
Page Preview
Page 1176
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घट चत्वारिंशत् स्त्रो० षड़धिका चत्वारिंशत् । (छयालिग) मजया-- ___ भेदे तत्संख्या न्वते च । षट चरण पु. घट चरणा यस्य । भमरे घट पदादयोऽन्यत्र । घट्ट निवास बले च अक० हिंसायां दान च सक० घरा• उभ. मेट । सट्टयति ने असमत् त । षतिलिन् पु० घट तिलाः तिलोइतनादयः कर्मा गयस्य । 'तिलो ही तिलस्नायी तिलोहोमी तिलप्रदः । तिल भुक तिनवापी च घट तिली नाउमीदतीय के तिलोहत नादिकारिणि । षटलिशात् स्त्री० प्रधिका त्रिंशत् शाम । (कविश) सङ्ख्याभेदे त. मलयान्विते च । घट्पञ्चाशत् स्वी• पत्रिका पञ्चाशत् शाक० । (छापान) सङ्ख्या भेदे, तत्मज्या बते च । [यित्वम् षटपदप्रिय पु० ६त । गागो शरे तस्य हि प्रचुरमधुत्वात् नमरषटपदातिथि पु० घट पदः अतिथिरिय यस्य । अान्चक्षे । पट पदानन्दबद्ध न पु० पट पदयानन्द वर्ष यति वृध णिच-ल्य उप० । अशोकाक्षे । षटपदी रखी घट पादा अस्याः पादख पानावः कीषि पद्भावः । यू कायां नमरयो पति स० विगुः । षट चरण युक्त छन्दोभेदे च । घट स्लोकात्मकपद्यसंधाते । षट्प्रत पु० घट सु प्रना यस्य । 'धर्मार्थकाममोक्षेघु लोकतत्त्वार्थयोरपि। घट तु प्रज्ञा तु यथासौ घट प्रज्ञः परिकीर्ति त' इत्य को धर्मार्था धभिन्न बौछ । षडङ्ग न० पगाभङ्गानां समाहारः पात्रा० । 'जङ्घ वाहू शिरो मध्य पडङ्गमिदमुच्यते' इत्य के देहावयव दे तन्त्रोक्त हृदयाचवथभेदे यत्र हृदयादिषु षट सु अङ्गघु मन्त्र विशेषोन्यस्य ते तेषु । घट अगानीव यस्य । 'शिक्षाकल्पोव्याकरण निरुक्त छन्दसां चितिः । 'ज्योतिघामयनञ्च व घडङ्गो वेद इष्यते' इत्यु के वेदे, क्षुद्रगोक्षुर. तुमे च पु०। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy