________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११६३ ]
प्रखे ता स्त्री श्विन अन् । वराटिकायाम्, काठपाटलायां शङ्खिम्याम्, छ
निविषायाम् सितापराजितायाम्, शुक्लाक गट कार्या, पाषाणभेद्याम्,
शुलदूर्वायां वशरोचनायां, शर्करायां, शिलावल्कलायाञ्च । श्वेतार्क पु० कर्मः । शुक्लपर्ण पुष्पके अर्क हो। खेतावर पु. श्वेत श्वेतवण मावृणोति ा+व.अच् । सितावरशाके खेतक्षु पु • कर्म० शुक्ल इक्षौ । श्व तौही स्वी• श्वेतो हः पत्नी डीप । इन्द्राण्याम् शच्याम् । व त्य ये तस्य भावः ष्यत्र । शुक्लवर्णे । श्खे तसोयस न• कातिशयेन वरु : प्रशस्तम् वसीयस नि० परदिने भावि
काले प्रशस्त मन ले । तति नि ।
a
ष प • षो क पृ० पत्यम् । केश । गर्भविमोचमे, मानवे च सर्वे', छे, विन च वि।
[ असगीत् । सगयति । पग संवरणे भा० पर० स० सेट घटा मिचि न द्धिः । सगति षध हिंसायां वा. पर०मक सेट मिचि न वृद्धिः । सन्नोति असघोत् । घच सेचने भा० प्रा० सक० सेट | सचते अमचिष्ट । षच सम्बन्धे भा० परब्सक सेट । सति । अमचीत्-नसाचीत् घट विभाजने भा० पर० स० सेट । सटति अमटीत् असाटीत् षट कर्मन् म. घट प्रकार कर्म । तन्त्रोक्त घु शान्तिवशीकरणस्तम्भनवि
दे घोच्चाटनमारणरूपेषु घटस प्रयोगभेदेषु यजनयाजनाध्ययनाध्या पनदानप्रतिग्रहरूपेषु घट सु विप्रकर्मसु च । षट् कर्माणि यस्य
यागादियुक्त विप्रे पु.। षट कोण न० षट् कोणा यस्य । बजे, तन्त्रोक्त अधिःस्थे विकोण
इयरूपे यन्त्रभेदे, ज्योतिबोतो लग्नतः षष्ठस्थाने च । घट चक्र न घसां चक्राणां समाहारः पात्रादि । तन्त्रोक्तेषु देह
स्थे घु घुम्नानाडीमध्यवर्तिधु हिदल चतई लादिषु घट सु पभेषु । दधिकत्म कतोपन्थ : अण तस्य लुक । षट् चक्रमतिपादकग्रन्थभे दे।
For Private And Personal Use Only