________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खेतभण्डा स्त्री० कर्म• श्वेतापराजितायाम् । खेतमन्दार पु० कर्म० । शुक्लमन्दारे । श्वे तमरिच कर्म० । शोभाजनबीजे शुक्लमरिचे च ।
ख तरक्त पु० श्वेतो रकः वर्णो वर्णे नेति म.। पाटलवणे । तहति वि. श्त रञ्जन न० श्वेतं रौप्य रज्यतेऽनेन रन्ज-ल्युट् । सीसके श्वेतरथ पु० श्वेतो रथो यस्य । शुक्रग्रहे कर्म । शवे रथे । श्वेतलोध्र पु० कर्म । पट्टिकालोधे । खेतवचा स्त्री॰ श्वेता वचेव । अतिविषायाम् (आतइच)। खेतवल्कल पु० श्वेतं वल्कलमख्ख । उडुम्बरबछे । खेतवाजिन् प० श्वेतो वाजी यस्य । चन्द्र, अब्ज ने च । श्वेताश्वा.
दयोऽप्यत्र । श्वेतवासस पु. श्वेतं यासोऽस्य । संन्यासिभेदे । शुक्रवस्त्र युक्त नि। खेतवाह पु • श्वेतेन श्वेताश्वे न उहते वह-रिख । इन्द्र, अर्जेने,
चन्द्र च । श्वेतवाहन पु० श्वेतं वाहनमस्य । चन्द्र, इन्द्र, अन्ज ने च । श्व तवना स्त्री० कर्म’ | वननिकायाम् । श्वेतवृक्ष पु० कर्म० । वरुणने । खेतहतौ स्त्री० कर्म० | शुक्ल वर्ण क्षुद्र हन्याम् । श्वेतशिंगपा रखीकर्मः । शुक्ल शशपायाम् । खेतशिव पु० कर्मः । सितशोभाञ्जने । श्खे तशुङ्गा पु० श्वेता शुद्धोऽस्य । यवे । शुक्लवर्णशङ्गायुक्त वि. व तशूरण पु. कर्म । वनशूरण ।
[शलभुजगे । श्वे तमर्प पु. श्वेतः सन् सर्पति सूप-अच् । वरुणचे। कर्म खे तसर्ष प पु • कर्म। गौरसर्च पे । प्रवे तसार यु • श्वेतः सारोऽस्य । शुक्लखदिरे । स्वतसुरसा स्त्री० कर्म० । शुकशे फालिकायाम् व तस्पन्दा स्त्री श्वेता सती सन्द ते सन्द अच् । मितापराजितायाम् अखे तहय पु• कर्म • उच्चैः श वसि, मितवर्ण युक्त हये च ।
For Private And Personal Use Only