________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
UG
[ ११६१ ] व तञ्जर प० कर्म० । ऐरावतगजे, श्वेतगजमाने च श्वेनगा
दयोऽप्यत्र । श्वेत कश प. • कम्मे । शुक्लवणे कुशभेदे । श्वेतकेतु प ० कर्म० । केतुग्रहभेदे, सामवेदप्रसिद्ध कृषिभेदे च । खेतकेश प. श्वेतः केश इव य प्य । रक्तशियो । शु क वर्ण के शवति
वृद्धे त्रि० । कर्म० । शु के केश पु | . श्खे तखदिर प ० कर्म० । शु के पदिरभेदे । प्रवेत गरुत् प • श्वे तोगरुदस्य । हंसे । श क पचयुक्त नि । श्वेतगुजा स्ती० कर्म० । शुभ्र जायां पृ॰ अदन्नोऽप्यन ।
तचिल्ली स्ती• कर्म० । शाकभेदे, (शादाचिरुद)। खे तच्छद पु. श्वेतः छदः पक्षोऽस्य । हंसे । श कपक्ष पुक्त त्रि० । श्खे तजौरक पु. कर्म० | शु कजीरके । शेतटङ्गण न० कर्म० । शु कटङ्गणे मालतीनदीतीरसम्भत्रे क्षारभेदे । शेतदूर्वा ती कर्म• । शु कटूर्खायाम् । शे तहोप पु० कर्म० । वैकुण्ठ (ख्य विष्णु धाम्नि, दीपभेदे च । शे तधातु पु. कर्म० । खटिकायाम्, शु कवर्णधातु द्रव्ये च । श्वेतधामन् पु० श्वेतं धाम यस्य । चन्द्र, कर्पूरे, समुद्रफेणे च श्वेत
करादयोऽन्यत्र । श्वेतपत्र पु० श्वेत पत्र पक्षोऽस्य । हंसे । शुक्ल पक्षायुक्त वि. श्वेतपद्म न० कर्म । मितकमले । श्वेतपर्णास पु०कर्मः । शुभवतुलस्याम् । श्वेतपाटला स्त्री० कर्मः । शुकपाटलाचे (शादापारुल) श्वेतपिङ्गल पु-देहेन श्वेतः जटया पिङ्गाल: वर्णोवणे नेति स० सिंहे श्ते तपिण्डीतक पु० कर्म० । महापिण्डीत कक्षे । श्वेत पुष्य पु० श्वेतं पुष्प नम्य । सिन्द वारसले । शुक्लवर्ण पुष्पयुक्त त्रि
कम । शुभ्र पुष्मे न० । संज्ञायां कन् । शुक्ल करवीरे पु. ना.
गदन्त्यां, कोषातक्यां मृगेरौि च वी. । खेतपुष्पिका स्त्री० श्वतं पुष्यमस्थाः कप अत इत्वम् । महाशणपक्ष।
For Private And Personal Use Only