SearchBrowseAboutContactDonate
Page Preview
Page 1172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११६. ] श्वसित न श्वस क निश्वास, मुखनासिकाम्यां वहिर्गमनशीले हृदय स्यमाणवायौ । श्वसुन पु० श्वस-उनन् । (ककरमोगा) वृक्षे । श्वस्तन वि० श्वोभवः श्वस +य ल ट च । भाविदिनस्थ यिवस्तुनि । श्वस्त्य वि. श्वोभवः श्वस +त्यप | भाविदिनस्थायिवस्तुनि । श्वागणिक पु • श्वगणेन चरति ठक् नि० दी । कुक्क रादिना मगया कर्तरि व्याधे । खादन्त त्रि• शुम दूव दन्तोऽस्य दी. | कुक तुल्यदशने । प्रवान पु० श्वे व अण । कुक्करे तज्जानिस्तियां डीप । श्वापद पु० शुन वापदम्मात् अच् । हिंसपशी, व्याघ्र च । . खाविष् प० शना प्राविध्यते या व्यध किप ६त । शल्यके । (श जार) क । श्वाविधोऽप्यत्र पु० । खास प • वस-घञ । बायौ, कासरोगभेदे, शितोके वो धारणा वाह्यप्रयत्नभेदे च । प्रदासधारण न० श्वासः प्राण वायुः ध्रियतेऽनेन । पाणायामव्यापारे । श्वामारि प० श्वासस्य रोगभेद खारिः नाशकत्वात् । पल्क र मले खि गतौ सक वृद्धौ अक० मा०प०अजा. पेट । अनि अशियत् - अश्वयीत्-अश्वत् । [तत् अनिष्ट। वित शुक्लतापादने भ्वा० श्रा. लुडि उ० सक• सेट । श्वेतते अश्विशितल नशित-रक । श्वनकुष्ट रेदे (धवल)। स्वितन्नो स्त्रो चित्र हत्ति हन-ट ङोष । पोलप म् (विकुनो)। बिनिन् वि. श्चितम स्तव य इनि । श्वेत मठ युक्त ।। विद शुक्रताधाद ने भा० प्रा० सक सेट छदित् । विन्दनि अञ्चन्दोत् । श्वेत पु. श्चित-अच घञ वा । दीपभेदे, पर्वत भेदे, पदे के, शबार हे, श, शुभनाने, जीरके, शुक्लागणे च। तति वि०। रौप्य न । स्वार्थ कन् । रोयन । वराट के प.. । खेसकराए कारो स्त्री० ० । शुनवर्ण कराट वारिकायाम् । खेतान्दा स्वी० श्वेतः कन्दोऽस्थाः । अतिपिपायास् (यात) For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy