________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११५८ ]
खठ दुर्वचने अद० च० उभ० स० सेट । श्वठयति ते अशवठत् त श्वदंष्टक पु० शु नो दंष्ट्र व कण्ट कोऽस्य कन् । गोक्षुरे क्षुमे । खदया स्त्री. शु नोदंष्ट्र व कण्टकाटतत्वात् । गोक्षुरे क्षुपे । वधूत पु. श्वे व शुना वञ्चनार्थ वा धूर्त: । टगाले । पूछन् पु० वि कनिन् नि । कुकरे तज्जातिस्त्रियां डीप । शु नी । श्वनिश न०म्बी०४ मां कुक्क राणां निशा वा हवः । का रमादकरात्रौ। श्व पच पु. श्वानः पञ्चले य: भोजनाय.पच घञर्थे क। चण्डाले । श्व पाक पु० श्वान' पचति कर्तरि घज । चण्डाले । खफल पु० शुभः प्रिय फलमस्य । वीज पूरहने । श्व फरक पु० । दृष्णिय ये अक रपितरि पभेदे । श्वभोरु पु. श्वभ्यो भीरुः। श्टगाले । [ते अशु चत् त । श्वस्त्र गतौ छिद्रकरणे सया दौ:स्थ अक० च० उ० सेट । नयति श्वस्त्र न• श्वभ्व-धञ् । छिद्रे । श्वयथ पु० वि-अथ च । शोथे । स्वल येगे भा० पर० अक मेट । श्वलति अश्वालीत् । श्वल्क भाष हे च० उ० स० सेट । श्वलकयति ते अशश्वलकत् त । शल्ल बैंगे स्वा० प. अक० सेट् । श्वङ्गति अश्वलीत् । वहन्ति पु० भ न भूय पराधीना हत्तिः । दास्य न बत्त्या कदाचने ति सतिः ।
, भार्थायाः पितरि च । खश र पु० शु आशु अव ते आश +अश-उरच ए । पत्य : पितरि, श्वशु य पु० स्मशु रस्सापत्यम् यत् । देवरे, श्वाले च । श्शशू स्तोश्वशु रस्य पत्नी जड उकाराकारलोपश्च । श्वशु रभार्थ्यायाम् । श्वस अन्य अागामि अहः ४० नि० । अागामिनि दिवसे । खस जोपने अदा० जना प० सक० सेट । ऋमिति अश्वसीत् । श्वस स्वप्ने अदा० ५० अक• बैदिकयोऽयम् । श्वस्सि अश्वसीत् । श्वसन पु० श्वमित्यनेन श्वस-ल्य ट । वायो, मदनच्चे च । भावे ल्युट ।
निश्वास न । खसनेश्वर पु० श्वसनो वायुरीश्वरोऽस्य । अर्जुन ।
For Private And Personal Use Only