SearchBrowseAboutContactDonate
Page Preview
Page 1170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ११५८ ] शुिष्ट लिक शिष-ता । प्रालिङ्गिते, मसृष्ट, शेषरूपशब्दालङ्कार युक्त शब्द च । [ युक्त नि । श्रीपद मशीयुक्त वृद्धियुक्त पदमस्मात्. ४० । (गोद) रोगभेदे तद्रोगशीपदप्रभव पु० शीपदाय रोगाय प्रभवति प+भू-अच् । आनष्टक्षे । शीपदापह पु० शीपदं रोगमप हन्ति अप+ हन-ड । पुत्र जीवरक्ष । शील वि० श्रीरस्तप्रस्थ लच ४० रस्य ल: | शोभायुक्त नहिपरीतोहि अशीलः । शप पु० शिघ घा । स सर्गे, दाहे, आलिङ्गने, शब्दालङ्कारभेदे च शमना स्त्री से मारा हन्ति हन- ल टाप । मसिकायां, के तक्याच । __ज्योतिमत्यां की। शमण पु० भेषा स्तपख न । कफयिशिष्टे । श्रेष्मन् पु० शिष-ममिन् । कफे । मन त्रि० + अत्तवर्षे लच । कफयुक्तो (बजयार) चे पु० मह पु० भाभाणं हन्ति | कट फलपक्ष । शरमात पु० जाणे अतति अत- अत् । अमातको । क्षमे दे । श्रेष्मातक पु नपणा सेवनजनितक फेन अनि अप्त एव ल (बहुयार) मान्तक पुमणा सेवन जकझेन अन्तक दूब नाश करदात् (वद्यार) क्षभेदे । [प्रशोकिष्ट । शोक वई ने संघाते च भ्वा० प्रा० सक० सेट् चङि न हखः । गोकते शोक पु० शोक-अच। चतुःपद्यात्म के कविकृते वाक्य भेदे, यश स च । श्लोण सधाते भ्वा०प०सक सेट चङि न हवः । यो गति अभोगीत् । श्वःश्रेयस न. श्वः परदिने भाविकाले श्रेया यस्मात् अच् समा० । मङ्गले, सुखे परमात्मनि च । कल्याण युको लि। भनक गरर्पणे न्या. आ. सक० सेट इंदित् । श्ते अश्वशिष्ट । श्वच गतौ भा० श्रा• सक० सेट् । वचते अश्वचष्ट इदिदध्ययम् । श्वठ गतौ संस्कारे स च • • सक• सेट । श्वठयति-ते शिवठत् त। इदिदध्ययम् श्वण्ठति । ल For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy