SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रोत न० शु-यसुन् तर च । कर्णे, नदीवेगे, इन्द्रिये च ।. श्रोत्र न० श यतेऽनेन श्रुष्ट्रन् । शब्दज्ञानसाधने कर्णरूपे इन्द्रिये श्रोत्रिय पु० छन्दो वेदमधीते वेत्ति वा छन्दस+घन । वेदाध्ययन'न: रते, 'एका शाखां मकल्यां वा घडभिरङ्गरधीत्य च । घट कर्मनि रतो विप्रः शोत्रियो नाम धर्मविदित्य को विप्रे च । श्रोत वि. श्रुतौ विहितमा । वेदविहिते धर्मादौ शौत कर्म स्वयं कुर्यादित स्मृतिः । गाई पत्याहयनीयदक्षिणाग्निषु पु.॥ श्रौत्र न० भोत्र खार्थे अण । कर्णे । भोत्रियस्य भावः कर्म वा अप । बैदिकस्य भावे शौचाहन्नीचरिति' मिद्धान्त कौ० । श्रौषट ज्य० शु 'डोटि यज्ञादौ हषिर्दा ने। सस सस वा प्रा. सक० सेट इदिन् । अङ्कते अन्नङ्किष्ट सहा यि स्लिप-करन नि । अल्पे, चिक्कणे, लौहे च । हामानव प० सादा। त्व गस्याः । अश्मन्नकक्ष । लग गतौ स्वा० प० सक० सेट् इदित् । सङ्गति अलङ्गीत् । लप दो बल्ल अद० चु० उभ. सक० भेट । नथति ते अशलयत् त ग्ला प ५० मा अत् । विरल संशोगे, शिथिने, दुवैले च । लाख व्यापो वा प० सक सेट । चङि न हवः । माति अलासी । मापिट शाध प्राधागुणाविष्करणे भा पा सक० सेट चडि न हम्सः । पात्रते शाघा स्ती० माघ-अ । प्रशंसायां, निजगुणाविष्क रणे परित्तोयाम, अभिलाप्रे च । शाध्य त्रिलाय गत्यत् । प्रशम्य 'साध्य वन्य रावयं "शिति चण्डी शिष दाहे भ्वा०प० सक• सेट क्वा वेट । पति अश्लीत् । शिष आलिङ्गने ससमें च सक. दि. अनिट । सिध्यति अनिषत् श्रा लिङ्गने तु सिनन् । । शिष लेघे च ० उ० सका थेट । शेषति ते अशिशत् त । भिना र्थ के भिन्नश हे ‘गापि न शुषकावेरिरात, नैपधन् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy