SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११. ] मद्य च न०। ५व० । एमे | खार्थे के। निम्बे, फेनिले वृक्ष च पु०। अरिष्टताति पु. अरिष्ट तातिन् । राभाशंसने । एभरे त्रि. . अरिष्टसूदन पु. अरिटमसुरं हृदयति सद+ल्यु । विष्णौ। अशुभ नाशके त्रि. । .... अरुचि पु. न रुचिर्वत्र । सत्यम्पभिलाने भोजनायोग्यता-- सम्पादक रोगभेटे । न रुचि: सन्तोष: म० त० । सन्तोषाभावे । अस्ज पु. न रजति सज-क । (सो दाल) इति ख्याते यच्छे । रोग- सुन्ये नीरोगे च त्रि अरुण पुकद-उनन् । सूर्य, सूर्य पारौ, गुड़े, सन्धारागे, नि: शब्द, दाभवभेदे कुठभेदे, पुन्नागष्ट ले. अव्यक्तरागे च । कषामिश्रितरक्त वर्णे पु० तदति नि । कुङ्कुमे, सिन्द रे च न । मष्तिष्ठायां स्यामाकायाम्, कातिविषायां नंदीभेदे कदम्बपुष्पा याञ्च स्त्री० ।अरुण लोचन पु० अरुणे रत्तो लोचने यस्य । पारामतपचिणि अरुण सारथि पु० अरण: सारथिर्यस्य । सूर्थ',। अरुणानुज पु० त० । गरुड़े । अरुणावरजादयोऽम्यत्र । अरुणोदक न. अरुणमुदक यस्य | सरोवरभेदे, नदीभेदे स्त्री० । अरुणोदय पु. अरुणसार्कस्य तकिरणस्योदयो यत्र । “चतस्रो घटिका: प्रातररुणोदय उच्यते" इत्य के सूर्योदयात् प्राक् चतुईगड काले । [रात् भूमौ पतन्न्यां नद्याम् । अरुणोदा स्त्री. बरणमुदक यखा उदकस्योदः । मन्दराट्रिशिख. अरुणोपल पु. अरुण उपलः । (चुनीति) ख्याते परागे । अरुन्तुद वि० अरूषि मर्माणि तुदति तद-खश् सम् च । मम्र्मा पीडा हष्ट्यपन्थिरूपमर्म स्वामस्पर्श कारके च । अरु यतो स्त्री० अव्य त्मनः । वशिपल्याम् । अरुष्क पु० अरुर्म स्थान कावति पीडयति क-न। सर्थमात्रण व्रणकार के भग्नातकक्षे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy