________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११५६ ]
श्रुतिवेध प श्रुतेः कर्णस्य वेधो यत्र । कर्णवेधाख्य संस्कारभेटे । श्रुतिस्फोटा स्ती• शुताविव पत्रे स्फोटो यस्याः । कर्ण स्फोटानतायाम् ।
शब्दालङ्कारभेदे । श्रुत्यनुप्रास पु• शू यते इति श्रुतिः शब्दस्तस्यानुप्रासः । अलङ्कारोने श्रुत्युक्त लि° श्रुतौ वेदे उक्त विहितः । वेदविहिते धर्मादौ । श्रु(स्)वा स्ती (च) क स्त्र चायां यजपावभेदे । शु(स)वावृक्ष पु (ख)वार्थो दृक्षः । (बचि) विकङ्कत क्षे । श्रेढी स्ती० शण्ये राशोक रणाय ढोकते ढौक ड पृ० गौ• डी ।
भिन्नजातीयद्रव्याणां मिश करणाय अङ्कशास्तोत गणनाप्रकारभेदे श्रेढीव्यवहार पु . या व्यवहारः । दीगरपनार्थे लीलायन्यु तो ___ उपायभेदे । श्रेणि(णी) स्ती शि-नि वा डीप । छिद्ररहितायां पङको । येयम् न अतिशयेन प्रशस्यम् ईयसः श्रादेशः | धम्म', मोजे, शुभे
च। अतिप्रशस्त वि. स्त्रियां डीप । सा च हरीतक्या, पाठायां,
गपिप्पल्यां, वालायाञ्च । श्रष्ठ पु० अतिशयेन प्रशस्यः इष्ठन् श्रादेशः । कुबेरे, नपे, विप्रे, विष्णो
च। गोदुग्धे न० अत्य नशस्ते त्रि० । स्थल पद्मिन्यां, मेदायाञ्च स्त्री० श्रेष्ठकाष्ठ पु० श्रेष्ठं काश्मस्य । शाकक्ष (गे गुन)। थेष्ठान्न न० श्रेष्मम्लमस्य । पृच्चाम्ले । श्रेष्ठिन् पु. श्रेष्ठ धनादिकमस्य रनि । शिल्पिवणिजां श्रेष्ठे 'महि
चत्वरे प्रतिवसतीति मच्छकटिकीका। त्रै खेदे भ्वा० प• अक० अनिट । श्रायति यत्रासीत् । विक्ल ती घ
टाद अपयति । श्रीण पु. श्रोण-अत्त । पङ्गौ । कालिके स्त्री। श्रोण संघाते वा० प०अक० सेट | चडि न हवः। श्रोणति अश्रोणीत् श्रोणि(णी) स्ती• श्रोण-इन् या ङीप । कन्याम् पथि च । श्रोणिफलक न० श्रोणिः फल कमिव । प्रशस्तकटौ ६० । कटिपार्थे । श्रोणिसूत्र न० श्रोणौ स्थित सूत्र शोणिस्थ खङ्गादि बन्धनसूत्रे ।
For Private And Personal Use Only