________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ११५३ ]
श्रीधन पु० शिया बुद्धया धनः । बुद्धभेदे । दनि न० ।.. श्रीचक्र न० शियाः चक्र यन्त्रभेदः। 'बिन्दु त्रिकोण बसुकोणदशार
युग्म मन्वस्त्रनागदल सङ्गतषोड़शारम् । वृत्तलयञ्च धरणीसदनत्रयञ्च शीचक्रमेतदुदित परदेयतायाः' इति तन्त्रोक्त त्रिपुरासुन्दरी
पूजाने यन्त्रमे दे। श्रीज पु. शि यो जायते जन-ड । कामदेवे । शीनन्दनादयोऽप्पल । श्रोताल पु० शीयुक्त स्तालः । तालच तुल्ये वृक्षभेदे । श्रीद पु० शियं धनं ददाति दा-क । कुवेरे । धनदा तरि लि• । श्रोधर पु० शि यं धरति अच । विष्णो, 'अनिच्छुद्र विचक्रञ्च वन__मालाविभूषितम् । शीघर देवि ! विज्ञ य'मित्य तो शालग्राम
मन्ति मे दे न० । স্বীনিন্ধনল ঘূ• যি নিজনানি নিন। ৰানি নি।জিন-বি
ल्य । विष्णौ । ६त° | शीवासे न० । श्रीनिवास पु. निवस यस्मिन् नि+घस घञ् त । विष्णौ । श्रीपथ पु० शीयुक्तः पन्थाः । राजपथे । श्रीपण न० शीर्ल भयोः पर्षे दलेऽस्य । पद्म। शीघुक्त पर्णम स्थ ग्निनन्थच पु.।
[कट फलपक्ष। श्रीपणिका स्वी० शीयुक्त पर्णमस्याः संज्ञायां कन् अत इत्त्वम् । श्रीपर्णी स्त्री० शीयुक्तानि पर्णान्ययाः ङीष । गामारीच्च, कट -
फलो, शाल्मलीचे अग्निमन्थवृक्षे च । श्रीपिष्ट पु. शिये शोभायै पिथ्यते पित्र-त । सरलक्षरसे । श्रोमुत्र पु • ६ स• कामदेवे शियः पुत्रो भ्राता सहजत्वात् । अवे,
उच्चैःश वसि च । श्रीपुष्य न• शीयुक्त पुष्पम् । लवङ्ग । पद्मकाठे च । श्रोफल प० शी युक्त फलमस्य । बिल्वपचे राजादन्याच श्रीभद्रा स्त्री० शीयुक्त भद्रमस्याः । भद्रसस्तके ।
For Private And Personal Use Only