________________
Shri Mahavir Jain Aradhana Kendra
[ ११५४ ]
श्रीभागवत म० श्रीयुक्त भागवतम् । अष्टादशपुराणेषु मध्ये द्वादश
स्कन्धयुक्त अष्टादशसाहस्रं व्यासप्रणीते पुरा ।
www.kobatirth.org
श्रीम्राट पु० शियः लक्ष्मया भ्राता बनुजत्वात् । व्यश्वे, चन्द्रे च | श्रीमत् पु० श्रीरस्तस्य मतुप् । तिलकटचे, अश्वत्थर, विष्णौ, शिवे, कुक्करे च । शोभायुक्त त्रि. स्त्रियां ङीप् सा च राधिकायाञ्च । [पत्त्रायां लतायाम् । श्रीमलापहा स्त्री० शिया शोभया मलमपहन्ति अप +-हन- ड | धूम श्रीमूर्ति स्त्री० शोपूर्वककथन योग्यामूर्त्तिः । देवतातिमायाम् । श्रीरङ्गपत्तन न० शिया रङ्गस्य पत्तनमिव । दक्षिणस्य देशभेदे । श्रीरस प शिये रसोऽस्य । श्रीवेष्टे गन्धद्रव्ये । श्रीराम पु श्रीशब्दयुक्तो रामः । दशरथात्मजे न्टपभेदे ।
4
०
श्रील त्रि० शी+अस्तप्रर्थे' लच् । शोभायुक्त सम्पदादियुक्त च । श्रीलता स्त्री० श्रीर्युक्ता लता | महाज्योतिमत्यां लतायाम् । श्रीवत्स · वदति महत्त्व' वद- श्रीयुक्तो वत्सः । रोम वर्त्त विशेषे । स व्यस्तस्य अच् । विष्णौ ।
A
महत्वलच्तग्यश्वेत
1
श्रीवत्सका · श्रीवत्सः चिह्नभेदः तेन कार्याति के क । हृदयस्थ
घ
श्वेतरक्ताकारलोभयुक्त श्रवभेद |
श्रीवत्सभृत् पु० शीवत्स' बिभर्त्ति ट किप । विष्णो ।
'श्रीवत्सलाञ्छन पु॰ श्रीवत्सोलाञ्छनं यस्य । विष्णौ । श्रीवत्साङ्का
दयोऽप्यत्र ।
Acharya Shri Kailassagarsuri Gyanmandir
4
श्रीवराह पु० शिया युक्तो वराहः विष्णोदेशस्ववतारेषु वराहावतारे । श्रीवाटी स्त्री० शिया वाटीव | नागवीभेदे |
1
ܢ
श्रीवारक प° शियं वारयति कामयते एवुल् । सितावर के ।
1
G
4
वास · शियैव सः सौरभमस्य । सरलदृचर (टारपिन्) | श्रीवासस न० शियै वासयति वस- णिच् असि | सरलहचरसे ।
1
1
वर्त्तभेदे ।
श्रौदिया स्त्री शिये विवर्गीय विद्या । त्रिपुरासुन्दर्य्याम् ।
4
श्रीवृक्ष त. शियः शोभायाः हृच्च इव । श्वस्य हृदयस्य वेतरोमा
4
For Private And Personal Use Only