________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[.११५२
वैशाखादिषु चतुर्थे चान्द्रे मासे उपचारात् कर्कटस्थ रविश औरमासे, पापण्डे च श्रवणेन कर्णेन निर्टसः अण् । कर्ण साध्ये प्रत्यक्षभेदे । श्रवण नक्षत्रेण युक्ता पौर्णमासी अण् । चान्द्रश्रावण.
मासीयपौर्णमास्यां स्वी• डीप । (थुलकुड़ि) वृक्षभेदे च । श्रावणिक पु० श्रायणी शुवणनंशात्रयुक्ता पूर्णिमाऽस्यमिन् मासे ठन् ।
चान्द्रशवणमास । श्रावन्ती स्त्री० श्रु-झिर पृ. डीप । धर्म पत्तनाख्ये नमरीमे दे । थि सेवने भ्वा० उ०सक सेट । शयति ते अशिशि यत् न । चित लि• शिक्न । मेविते, आशि ते च। श्रिय दाहे भ्वा०पर सक०सेट का वेट । यति अशयो । श्री पाके क्या उसक० अनिट । शीणाति शीणीते अशघीत् । श्री स्त्री शि किए नि० । लक्ष्मयां, लवङ्गो, शोभायां, बाण्यां, वेश
रचनायां, सरलो , धर्मार्थकामेघ सम्पत्ती, प्रकारे, उपकरणे, बुद्धौ, विभूती, अधिकारे प्रभायां कीत्ती, वृद्धौ, मिडौ, कमले, यित्वजे वृद्धिनामो प्रधौ, देव गुरु गुरुस्थानं जोत्र क्षेत्राधिदेवताम् । मिङ्ग सिवाधिकारांश्च शीपूर्व समुदीरयेदित्य नेघु देवा
दीमा नामोच्चारणायोपाधिभेदे च । रागभेदे पु० । श्रीकण्ठ चु० शी शोभा कण्ठे ऽस्य शिवे, श्वेतस्य कशासनिकर्षे शोभा.
धिक्यातत्त्व। हस्तिनापुरस्थ उत्तरपश्चिमस्य कुरुजाङ्गलाख्ये
श्रीकन्दा स्त्री० शीः शोभा नया युक्तः कन्दोऽस्याः । बन्ध्याकर्कयाम। श्रीकर न• शिय शोभा करोति -अच। रतोत्पले, विष्णौ, दाय
निबन्धकारके पण्डितभेदे च । शोभाकारके लि। श्रीकान्त पु० ६व विश्णौ । शीनाथशीपत्यादयोग्यत्र । श्रीखण्ड न० शियः शोभायाः खण्ड इव यत्न | चन्दने । श्रीगर्भ पु० शीर्ग:ऽस्य । विष्णो, खरे, च 'शीगर्भो विजयश्चैवेति
खङ्गनामाष्टकम् । श्रीग्रह पु० शियः यह इव यत्र । पधिगणां पानीयशालायाम् ।
For Private And Personal Use Only